________________
Shri Mahavir Jain Aradhana Kendra
-*-XXX
www.kobatirth.org
"दुचं पि" द्वितीयवेलायां अपि भिक्षेत इत्यर्थः २ । एवं षष्ठभक्तिकस्य द्वौ गोचरकाला येन स कल्पेऽपि उपोषणं कर्ता ३ । अष्टमभक्तिकस्य तु त्रयो गोचरकालाः, न च प्रातरटितमेव धारयेत् । सञ्चयसंसतिसर्पाघ्राणादिदोषप्रसङ्गात् ४ । “विगिट्ठभत्तिअस्स त्ति" अष्टमात् ऊर्ध्वं तपो विकृष्टभक्तं तस्य सर्वेऽपि गोचरकालाः कल्पन्ते चतुरोऽपि प्रहरान् ५ ॥ इति अष्टमी सामाचारी ॥ ८ ॥
अथ आहारविधि उक्त्वा नवमीं पानकसामाचारी आह
वासावासं पज्जोसत्रियस्स निञ्चभत्तियस्स भिक्खुस्स कप्पंति सबाई पाणगाई पडिगाहित्तए । वासावासं पजोसवियरस चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहिचए, तं जहाओसेइमं [उस्सेइमं] संसेइमं चाउलोदगं । वासावासं पज्जोसवियस्स छट्ठभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा-तिलोदगं वा तुसोदगं वा जवोद्गं वा । वासावासं पज्जोसवियस्स अट्टमभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाईं पडिगाहित्तए, तं जहाआयामे वा सोवीरे वा सुद्धवियडे वा । वासावासं पजोसवियस्स विगिट्ठभत्तियस्स भिक्खुस्स कप्पड़ एगे उसिणवियडे पडिगाहित्तए, सेऽविय णं असित्थे, नोऽविय णं ससित्थे । वासावासं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
←•••••XXX