________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता
व्या० ९
॥२४८ ॥
***************
www.kobatirth.org
इति विश्वासो येषु इति वैश्वासिकानि । पुनः किंविशिष्टानि कुलानि ? । “संमयाई” समन्तयति - प्रवेशानि । पुनः किंविशिष्टानि कुलानि । “बहुमयाई" बहवोऽपि साधवो नैको द्वौ वा मता येषु, बहूनां वा गृहमानुपाणां मतः साधुप्रवेशो येषु तानि बहुमतानि । पुनः किंविशिष्टानि कुलानि । “अणुमयाई” अनुमतानि= दातुं अनुज्ञातानि, अथवा अणुः क्षुल्लोऽपि मतो येषु, सर्वसाधुसाधारणत्वात् नतु मुखं दृष्ट्वा तिलकं कर्षयन्तीति येषु कुलेषु, "से" तस्य साधोः “अदक्खु" इति वाच्यं, वस्तु अदृष्ट्वा न कल्पते वक्तुं यथा - अस्ति ते आयुष्मन् ! अमुक अमुकं वा वस्तु इति, अत्र “से किमाहु मंते" इति सर्वत्र दृश्यते, परं एतत् पदं अतिरिक्तंसंभाव्यते वृत्तौ अव्याख्यातत्वात् । कुतः ? । यतः "सही" श्रद्धावान् दानवासनिको गृही तत्साधुयाचितं वस्तु गृहीत वा मूल्येन वा क्रीणीयात्, चौर्येणापि आनीय तत् वस्तु वितरेत् । ओदन =सक्तमण्डकादि पूर्वकथिते उष्णोदके दुग्धे वा क्षिपेत्, आपणात् वा आनयेत्, प्रामित्यं वा कुर्यात् इति । कृपणगृहेषु तु अदृष्ट्वापि याचने न दोष इत्यर्थः । स तु सदपि दृष्टं अपि कृपणत्वात् न ददाति, कुतोऽसत् अदृष्टं दद्यात् ? ॥ इति सप्तमी सामाचारी ॥ अथ अष्टमीं सामाचारीं गोचरीगमनरूपां प्राह
वासावासं पज्जोसवियरस निच्चभत्तियस्स भिक्खुस्स कप्पइ एगं गोअरकालं गाहावइकुलं भत्ता वा पाणाए वा निक्खभित्तए वा पविसित्तए वा, नन्नत्थाऽऽयरियवेयावच्चेण वा एवं उव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Ko-keke XXXX
०-०-०
सप्तमाष्टम्यौ सामाचाय
॥ २४८ ॥