________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* पाटः, नचाऽतीव हृद्यं स्वयं वा भुञ्जीथाः, अन्यस्य साधोयं दद्या इति । एवं उक्ते गृहिणा "से" तस्य साधोः कल्पते प्रतिग्रहीतुं, न पुनः ग्लाननिया गार्यात् खयं ग्रहीतुं ग्लानाद्यर्थ याचितं मण्डल्यां नानेयं इत्याकूतं ।। इति षष्टी सामाचारी ॥ ६॥
अध एवंविधे कुले अदृष्टं न याचनीयं इति स्वरूपां सप्तमी सामाचारी आहवासावासं पज्जोसवियाणं अस्थि णं थेराणं तहप्पगाराई कुलाई कडाइं पत्तिआई थिज्जाई वेसासियाई संमयाई बहमयाई अणुमयाई भवंति, तत्थ से नो कप्पइ अदक्खु वइत्तए'अस्थि ते आउसो! इमं वा २?” से किमाहु भंते ! ?, सही गिही गिण्हइ वा तेणियंपि कुजा ॥ १९ ॥ (७) व्याख्या-"वासावासं पज्जोसवियाण" वर्षाकाले स्थितानां निम्रन्धानां निर्ग्रन्थीनां च एवंविषेषु कुलेषु अदृष्टं वस्तु याचितुं न कल्पते। किंविशिष्टानि कुलानि ?। "तहप्पगाराई" तथाप्रकाराणि अजुगुप्सितानि कुलानि गृहाणि । पुनः किंविशिष्टानि कुलानि? । “कडाई" कृतानि, तैः अन्यैर्वा श्रावकीकृतानि । पुनः किंविशिष्टानिकुलानि ?। “पत्तियाई" प्रत्ययितानि प्रीतिकराणि वा। पुन: किंविशिष्टानि कुलानि । “थिजाई" स्थैर्य अस्ति एप्विति स्थैर्याणि, प्रीती दाने वा। पुनः किंचिशिष्टानि कुलानि ? । “वेसासियाई" धृवं लप्स्येऽहं तत्र
******XXXXXXX
For Private and Personal Use Only