________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AND
कल्पसूत्रं
षष्ठी
सामाचारी
वृत्तिकरः पृच्छता मनावगतिः। एवं उक्त मति इति शेषः। हे भदन्त निन्थीनां च अस्ति एक रोः अग्र हो" कियता विकृतिजापच्छियः” इति पाठः, दत्-अर्थः “से य पुच्छह अर्थः प्रयोजनं ग्लानणार
व्याख्या-"वासावासं पज्जोसवियाणं" वर्षाकाले स्थितानां निर्ग्रन्धानां निर्ग्रन्थीनां च अस्ति एतदेकेषां कल्पलता यावृत्तिकरादीनां एवं उक्तपूर्व भवति, गुरुं प्रति इति शेषः। हे भदन्त ! भगवन् ! अर्थः प्रयोजनं ग्लानस्य व्या०९ विकृत्या इति काका प्रश्नाऽवगतिः। एवं उक्ते सति गुरुः वदेत्-अर्थः “से य पुच्छेइ त्ति” तं च ग्लानं स वैया
वृत्तिकरः पृच्छति । कचित् "से य पुच्छियचे” इति पाठः, तत्र स ग्लानः प्रष्टव्यः। किं पृच्छति', इत्याह॥२४७॥
"केवइएणं अट्ठो” कियता विकृतिजातेन क्षीरादिना तव अर्थः तेन च ग्लानेन स्वप्रमाणे उक्त स वैयावृत्तिकरो गुरोः अग्रे आगत्य यात्-"एवइएणं अट्ठो गिलाणस्स” इति इयतार्थो ग्लानस्य । ततो गुरुः आह-"ज से त्ति" यत्प्रमाणं स ग्लानो वदति तत्प्रमाणेन "से" इति तद्विकृतिज्ञातं ग्राह्यं । तथा “से य विन्नविजा" स च वैयावृत्तिकरादिः विज्ञपयेत्-याचेत गृहस्थपार्धात् । “विज्ञाप"-धातुः अत्र याञायां, स याचमानो लभेत तद्वस्तु, तच्च प्रमाणप्राप्त-पर्याप्तं जातं । ततश्च "होउ अलाहि" इति साधुप्रसिद्ध "इत्थं" इति शब्दस्यार्थः भवतु इति पदं “अलाहि त्ति" सूतं इत्यर्थः । “अलाहि निवारणे" इति वचनात् अन्यन्मा दाः इति वक्तव्यं स्यात् । गृहस्थं प्रति ततो गृही पाह-"से किमाइ भंते" अथ किमाहुर्भदन्ताः, किमर्थ सृतमिति बुवते भवन्त इत्यर्थः । साधुराह-"एवइएणं अट्ठो गिलाणस्स" एतावता अर्थों ग्लानस्य, “सिया" कदाचित् “णं" एनं साधु एवं
वदन्तं पुरो दाता गृही वदेत् । किं वदेत् ?, इत्याह-"अनो" इत्यादि । हे आर्य ! प्रतिगृहाण त्वं पश्चात् अधिकं सतत् त्वं भोक्ष्यसे भुञ्जीथाः पक्कान्नादि। पास्यसि पिये द्रवं क्षीरादि, कचित् "पाहिसि ति" स्थाने "दाहिसि ति"
॥२७४॥
For Private and Personal Use Only