________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दावित्तए, नो से कप्पइ पडिगाहित्तए ॥ १४ ॥ वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुत्वं भवइ-पडिगाहेहि भंते !, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए ॥ १५॥ वासावासं पज्जोसवियाणं० 'दावे भंते ! पडिगाहे भंते !', एवं से कप्पइ दावित्तएवि पडिगाहित्तए वि ॥ १६ ॥ (४) व्याख्या-"वासावासं पज्जोसवियाणं" "अत्थे" अस्ति एतत् यत् एकेषां साधूनां पुरत एवं उक्तपूर्व भवति गुरुभिः, इति गम्यं । चूर्णौ तु "अत्थेगइआ आयरिया" इत्युक्तं, “अत्थं भासइ आयरिओ" इति वचनात्। अर्थ एव-अनुयोग एकायिता एकाग्र अर्थंकायितः तेषां, अथवा अस्ति एतत् यत् एकेषां आचार्याणां इदं
उक्तपूर्व भवतीति व्याख्येयं । तत्र च षष्ठी तृतीयार्थे, ततश्च आचार्यः इदमुक्तं भवति यत्-“दावे भंते !" Xहे भदन्त ! हे कल्याणिन् ! साधो ! "दावे" इति ग्लानाय दद्याः। स्वार्थिको णो वा, दापये दद्याः अशनादिकं
आनीय इति गम्यं । अनेन च ग्लानदानादेशेन अद्य चतुर्मासकादौ स्वयं न प्रतिगृह्णीयात् इत्युक्तं । एवं उक्त S"से" तस्य साधोः कल्पते, दातुं अर्थात् ग्लानाय, न स्वयं प्रतिग्रहीतुं गुरुणा अननुज्ञातत्वात् । अथ गुरुXणोक्तं वयं प्रतिग्रहणीयाः ग्लानाय अन्यो दास्यति न वा अद्य भोक्ष्यते इति, ततः प्रतिग्रहीतुं कल्पते न
ग्लानाय दातुं, अथ गुरुणोक्तं स्यात्-"भदन्त ! दद्याश्च ग्लानाय प्रतिगृह्णीयाश्च यत् अद्य त्वं अक्षमोसि"
For Private and Personal Use Only