________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेविअ णं वासाणं जाव पज्जोसर्विति ॥६॥ जहा णं जे इमे अजत्ताए समणा निग्गंथा वासाणं सवीसइराए मासे विइकंते वासावासं पजोसविंति तहा णं अम्हपि आयरिया उवज्झाया वासाणं जाव पज्जोसर्विति ॥ ७॥ जहा णं अम्हं पि आयरिया उवज्झाया वासाणं जाव पज्जोसर्विति तहा णं अम्हेऽपि वासाणं सवीसइराए मासे विक्ते वासावासं पजोसवेमो, अंतराऽवि य से कप्पड़, नो से कप्पइ तं रयणि उवाइणावित्तए ॥ ८॥ (१) व्याख्या-"तेणं कालेणे" तस्मिन् काले नम्मिन् समये श्रमणो भगवान महावीरः आपाढचतुर्मासकदि-17 नात् आरभ्य सविंशतिरात्रे मासे व्यतिक्रान्ते पश्चाशद्दिनेषु गतेपु इत्यर्थः । “पलोसवेइ त्ति” पर्युषणां अका-| पीत् ॥ “से केणटेणं" इत्यादि प्रश्नवाक्यं । उत्तरं आह-"जओ णं" इत्यादि । यतः प्रायेण अगारिणां-गृहस्थानां अगाराणि गृहाणि एवंविधानि जातानि भवन्ति । किंविशिष्टानि अगाराणि ? । “कडियाई" कटेन युक्तानि कटयुक्तानि । पुनः किंविशिष्टानि अगाराणि? । “उकंपियाई" धवलितानि | चूर्णिकारस्तु एवं आह-“कडियाई* पासेहितो उकंपियाई उचार ।" इति । पुनः किंविशिष्टानि अगाराणि ? । “उन्नाई" तृणादिभिः आच्छादितानि। पुनः किं विशिष्टानि अगाराणि "लित्ताई"-लिसानि छगणायैः। कचित् “गुत्ताई" इति पाठे गुप्तानि वृत्ति
For Private and Personal Use Only