________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
"जह जलइ जलउ लोए, कुसत्यपवणाहओ कसायगी । तं चुनं जं जिणवयणअमियसित्तो वि पन्जलइनप्पभट्टिकल्पलता ॥१॥" एतां गायां श्रुत्वा श्रीहरिभद्रसूरिः कोपात् उपशान्तः। कुत्रापि एवं लिखितमस्ति-याकिनी महत्तरा सरि-पादव्या०८ Xश्राविकां लात्वा शालायां आगत्य गुरून् पश्चेन्द्रियवधालोचनां पप्रच्छ । गुरुणा पश्चकल्याणे प्रोक्ते साध्वी लिसाचार्य
पाह-"अज्ञानेनापि एकस्मिन् पश्चेन्द्रियवधे एतावती आलोचना दीयते, तदाजानां भवतां एतावद्वौद्धाऽकर्षणे सम्बन्धः ॥२४॥
कियती समेष्यति ?" ततः कोपात् उपशान्तेन पश्चात्तापं कृत्वा बौद्धा मुक्ताः, खपापशुद्धिकृते आकर्षित
बौद्धप्रमाणानि १४४४ प्रकरणानि पूजापश्चाशकादि ५० पञ्चाशक-अष्टक-षोडशादीनि अकरोत् । पुनः श्रीआ*वश्यकबृहद्वृत्तिप्रमुखा वृत्तयोऽपि कृतवान् , एवंविधाः श्रीहरिभद्रसूरयो जाताः। एवं बप्पभट्टिसरिरपि प्रभा
वको येन गोपनगरखामी 'आम' नामा राजा प्रतिबोधितः, गुरुवचनात् येन शत्रुञ्जययात्रा कृता, तीर्थोद्धारश्च कारितः। अभिग्रहबद्धस्य गच्छतो देवतया 'खिरसंडी' ग्रामे शत्रुञ्जयावतारस्य प्रासादप्रतिमापादुकामण्डितस्य दर्शने अभिग्रहोऽपि पूर्णो जातः । तत्र शत्रुञ्जयाभिग्रहः पूर्यते । पुनः तेन आमभूपेन गोपनगरे १०८ गजोचैस्तरमासादे १८ भारहेममयी श्रीवीरप्रतिमा स्थापिता। सा च अद्यापि भूमध्येऽस्ति एवंविधाः श्रीवप्प|भदिसूरयः, एवं पादलिप्ताचार्योऽभूत् यः पादलेपेन आकाशे उड्डीय शत्रुञ्जय-गिरिनार-आबू-अष्टापद-S॥२४०।। संमेतशिखरादितीर्थेषु देवान् वन्दित्वा पारणमकरोत् । पुनः यत्कृता निर्वाणकलिकादयो ग्रन्थाः, एवं श्रीम-IXI १ यथा ज्वलति ज्वलनं लोके कुशास्त्रपवनाइतः कषायाग्निः । तचोद्यं यजिनवचनामृतसिक्तोऽपि प्रज्वलति ।।
For Private and Personal Use Only