________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandir
पुनः उडुवाडियगणस्य त्रीणि कुलानि जातानि-भजसियं १ भद्दगुत्तियं २ जसभई ३ एवं कुलानि १५॥ कामहिस्थविरात् वेसवाडियनामा गणो निर्गतः, एवं गणाः षट् । तस्य वेसवाडियगणस्य चतस्रः शाखाः जाता:-सावत्थिया १ रजपालिआ २ अंतरिजिया ३ खेमलिजिया ४ एवं शाखाश्चतुर्विशतिः २४ । पुनः वेसवाडियगणस्य चत्वारि कुलानि जातानि-गणियं १ मेहियं २ कामडिअं२ इंदपुरगं च ४ एवं कुलानि एकोनविंशतिः १९।
थेरेहितो णं इसिगुत्तेहिंतो काकंदरहितो वासिट्ठसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिण्णि य कुलाई एवमाहिजंति, से किं तं साहाओ। साहाओ एवमाहिजंति, तं जहा-कासवजिया १ गोयमजिया २ वासिट्टिया ३ सोरठ्ठिया ४ । से तं साहाओ, से किं तं कुलाई, कुलाई एवमाहिजंति, तं जहा-इसिगुत्ति इत्य पढमं १, बीयं इसिदत्तिअं मुणेयत्वं २ । तइयं च अभिजयंतं ३, तिण्णि कुला माणवगणस्स ॥१॥ थेरेहितो सुट्टिय-सुप्पडिबुद्धेहिंतो कोडिय-काकंदरहितो वग्यावच्चसयुत्तेहिंतो इत्थ णं कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एत्रमा
For Private and Personal Use Only