________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*स्थविरावली
कल्पसूत्रं कल्पलता व्या०८
॥२३१॥
णं इमाओ चत्तारि साहाओ तिणि कुलाई एवमाहिजंति, से किं तं साहाओ ?, साहाओ एवमाहिजंति, तं जहा-चंपिजिया १ भद्दिजिया २ काकंदिया ३ मेहलिज्जिया ४, से तं साहाओ, से किं तं कुलाइं ?, कुलाइं एवमाहिजंति, तं जहा-भद्दजसियं १ तह भदगुत्तियं २ तइयं च होइ जसभदं ३ । एयाइं उडुवाडियगणस्स, तिपणेव य कुलाई ॥ १॥ थेरेहिंतो णं कामिड्डीहिंतो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाइं एवमाहिजंति । से किं तं साहाओ ?, साहाओ एवमाहिजंति । तं जहा-सावत्थिया १, रज्जपालिआ २, अंतरिजिया ३, खेमलिजिया ४, से तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिजंति, तं जहा-गणियं १ मेहियं २ कामिड्डिअं ३ च तह होइ इंदपुरगं ४ च । एयाई वेसवाडियगणस्स चत्तारि उ कुलाई ॥१॥ व्याख्या-भद्रजसस्थविरात् उड्डवाडियनामा गणो निर्गतः । एवं गणाः पञ्च ५, पुनः उडुवाडियगणस्य चतस्रः शाखा जाताः-चंपिजिया १ भद्दिजिया २ कादिया ३ मेहलिज्जिया ४ एवं शाखाः विंशतिः २०
॥२३१॥
For Private and Personal Use Only