________________
Acharya Shri Kailassagarsuri Gyanmandi
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
खविरावली
कल्पसूत्र कल्पलता व्या०८
॥२३२॥
हिजति । से किं तं साहाओ।, साहाओ एवमाहिजंति, तं जहा-उच्चानागरि १ विजाहरी य २ वइरी य३ मज्झिमिल्ला ४ य। कोडियगणस्स एया हवंति चचारि साहाओ ॥१॥से तं साहाओ, से किं तं कुलाई। कुलाई एवमाहिजंति, तं जहा-पढमित्थ बंभलिजं १, बिइयं नामेण वत्थलिजं तु २ तइयं पुण वाणिजं ३ चउत्थयं पण्हवाहणयं ४॥१॥ व्याख्या-तथा ऋषिगुप्तस्थविरात् माणवनामा गणो निर्गतः, एवं गणाः सस ७॥ तस्य माणवगणस्य चतस्रः शाखाः जाता:-कासवजिया १ गोयमिज्जिया २ वासिट्टिया ३ सोरहिया ४ एवं शाखाः अष्टाविंशतिः २८॥ पुनः मानवगणस्य त्रीणि कुलानि जातानि । इसिगुत्तियं १ इसिदत्तियं २ अभिजयंतं ३ एवं कुलानि द्वाविंशतिः २२ । सुत्थित-सुप्रतिबुद्धस्थविरतः कोडियनामा गणो निर्गतः, एवं गणा अष्टौ ८॥ तस्य कोडियगणस्य चतस्रः शाखा जाता:-उच्चानागरी १ विजाहरी २ वइरी ३ मज्झिमिल्ला । एवं शाखा द्वात्रिंशत् ३२ । पुनः कौटिकगणस्य चत्वारि कुलानि जातानि-बंभलिज्ज १ वत्थलिनं २ वाणिजं३ पण्हवाहणयं ४ एवं कुलानि षविंशतिः २६ । पण्हवाहणयकुलात् मलधारगच्छो जातः,
थेराणं सुट्टिय-सुप्पडिबुद्धाणं कोडिय-काकंदयाणं वग्घावच्चसयुत्ताणं इमे पंच थेरा अंतेवासी
॥२३२॥
For Private and Personal Use Only