________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
जुजरा
दीनां
दृष्टान्तः।
कल्पसूत्रवीक्ष्यमाणाः स्थिताः। ततो गुरुणा निषिद्धाः। पुनरन्यदा नहीं वीक्ष्यमाणाः स्थिताः चिरादागता, गुरुणा पृष्टाः कल्पलता
वक्रतया उत्तरान्तराणि ददुः। पुनर्गुरुभिः अत्याग्रहेण पृष्टाः 'नटी नाटकं' उक्तवन्तः, ततो गुरुणा उपालब्धाश्च च्या०१ सन्तो जहत्वादूचुः-'यथा नट एव न द्रष्टव्यः' इत्यस्माभिातमासीत् इति ॥१॥ द्वितीयस्तु श्रेष्ठिपुत्रदृष्टान्तः
॥२॥ अजितादितीर्थे तु ऋजुप्राज्ञत्वादुभयमपि सुकरमेव, इष्टान्तस्तु नटनृत्यावलोकैकसाधोरेव । यथा केचित् ॥४॥
१ यथा-एकस्मिन् नगरे कश्चिदेकः श्रेष्ठी वसति, तत्पुत्रो दुर्विनीतो वक्रो जडश्यासीत्, मातापित्रोः सम्मुखं जल्पति, शिक्षा न मनुते, एकदा मातृपितृभ्यां मधुरवाक्यैः शिक्षा दत्ता-हे पुत्र! खजनसंबन्धिजनसमक्षं, श्रृद्धानां सम्मुख च कदापि न जल्पनीयम् ।'
प्रत्युत्तरं न दातव्यम्, पुत्रेणोक्तम्-साधु, एवमेव करिष्यामि । अन्यदा प्रस्तावे गृहस्य सर्वे मनुष्यास्तं पुत्रं गृहे मुफ्त्वा, गृहं भलाप्य, ट अन्यत्र खजनगृहे गत्वा, कार्यादिकं कृत्वा यदा गृहे आगताः, पश्चात् स प द्वार पिधाय गृहमध्ये स्थित आसीत्, वैश्व कपाट पिहितं
रहा स पुत्रो नाना शब्दित:-'मोः पुवक ! कपाटं समुद्घाटय, स च तेषां शब्दं श्रुत्वा, मातृपितृदत्तां शिक्षा स्मृत्वा, शृण्वानोऽपि प्रत्युत्तर न ददाति, मध्ये इसति, गायति, जल्पति; परं तेभ्यः प्रतिवचनमेव न जूते । तदा तैरेव परवर्मना भूत्वा, गृहमध्ये उत्तीर्य, कपाटमुदाय तस्यै निवेदितम्-'कथं भोः पुत्र! त्वमस्माकं शब्दं शृण्वन् प्रत्युत्तरं नाऽदाः । तदा सोऽप्यवादीत्-‘भवद्भिरेचाऽहं |शिक्षितो वृद्धानां सम्मुखं न जल्पनीयम् । तदा पित्रोक्तम्-'ईर्चया, उचालतया च न जल्पनीयम्' । तेनोक्तम्-'प्रमाणम् । अथ शनैरेष वक्ष्यामि । अन्यदा प्रस्तावे पिता लोकानां मध्ये हथाहिकायां स्थित आसीत् । तदा गृहे अग्निर्लमः । जनन्या प्रोक्तम्-'भोः पुत्र ! त्वं शीघ्रं गत्वा तव जनकमाहूय आगच्छ, कथय-त्वया शीघ्रम्-आगत्य गृहमध्यातू सम्यक्तरं वस्तु सर्व निष्कासनीयम् , अनिर्वि
॥४
॥
For Private and Personal Use Only