________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाल्य, क्षीणे वेदनीयायुर्नामगोत्रे, अमुष्याः अवसर्पिण्याः सुषमदुःषमायाः समायाः त्रिभिः वर्षेः अर्धनवमैःमासैः नवाशीतिपः इत्यर्थः। शेषे सति-उने सति शीतकालस्य तृतीये मासे पञ्चमे पक्षे एतावता माधवदित्रयोदशीदिने [१३] अष्टापदपर्वतोपरि दशभिः साधुसहस्त्रैः सार्ध चतुर्दशभक्तेन उपवासषट्रेन अपानकेन अभिजिदूनक्षत्रे चन्द्रेण समं योगं वर्तमाने पूर्वाह्नकालसमये संपल्यनिषण्णः कालगतो व्युत्क्रान्तो यावत् सर्वदुःखप्रक्षीणो जातः, देवैः श्रीऋषभस्य १ गणधराणां २ साधूनां ३ च चितात्रयं कृत्वा संस्कारः कृतः। अथ अन्तरकालं आहउसभस्स णं अरहओ कोसलियस्स कालगयस्स जाव सबदुक्खप्पहीणस्स तिषिण वासा अद्धनवमा य मासा विइकंता, तोऽवि परं एगा सागरोवमकोडाकोडीतिवासअद्धनवमासाहियबायालीसाए वाससहस्सेहिं ऊणिया विड़कंता, एयंमि समए समणे भगवं महावीरे परिनिबडे, तओऽवि परं नव वाससया विइक्वंता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छद ॥ २२८ ॥ इति ॥ व्याख्या-"उसमरस अरहओ" ऋषभस्य मोक्षप्राप्तस्य त्रयो वर्षाः अर्धनवमासाः सार्धाष्टमासा इत्यर्थः व्युत्क्रान्ताव्यतीता इत्यर्थः। ततः परं एका सागरोपमकोटाकोटिः । परं कीदृशी ? । द्विचत्वारिंशद्वर्ष
For Private and Personal Use Only