________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ७
॥ २१३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समझे वसित्ताणं एवं वाससहस्सं छउमत्थपरिआयं पाउणित्ता एवं पुचसय सहस्सं वाससहस्सूणं केवलिपरियं पाउणित्ता पडिपुराणं पुवसयसहस्सं सामण्णपरियागं पाउणित्ता चउरा - सीइं पुवसंयसहस्साईं सवाउयं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए सुसमदूसमाए समाए बहुविइकंताए तीहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले, तस्स णं माहबहुलस्स ( ग्रं. ९०० ) तेरसीपक्खे णं उपिं अट्ठावयसेल सिहरंसि दसर्हि अणगारसहस्सेहिं सद्धिं चोदसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुवण्हकालसमयंसि संपलियंकनिसपणे कालगए विइक्कते जाव सर्व्वदुक्खप्पहीणे ॥ २२७ ॥
व्याख्या - "तेणं कालेणं” इति सूत्रस्य व्याख्यानं सुगमं, तथापि अर्थलापनिका यथा-तस्मिन् काले तस्मिन् समये ऋषभदेवो विंशतिपूर्वलक्षाणि कुमारवासमध्ये स्थित्वा, त्रिषष्टिपूर्वलक्षाणि राज्यवासमध्ये स्थित्वा, यशीतिपूर्वलक्षाणि गृहस्थावासमध्ये स्थित्वा, एकं वर्षसहस्रं छद्मस्थपर्यायं प्रपाल्य, एकेन वर्षसहस्रेण ऊनं एकं पूर्वलक्षं केवलपर्यायं प्र पाल्य, संपूर्णपूर्वलक्षं श्रामण्यपर्यायं साधुत्वं प्रपाल्य, चतुरशीतिपूर्वलक्षाणि सर्वायुः
For Private and Personal Use Only
भगवतो मोक्ष
कल्याणकं
॥२१३ ॥