________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०७
अन्तरकाल:
॥२१४॥
सहस्रः, त्रिभिः वः अर्धनवमैः मासैश्च ऊना एतस्मिन् समये श्रमणो भगवान महावीरो निर्वतो मोक्षं गतः। ततः परं नवशतवर्षाणि अशीत्यधिकानि (९८०) गतानि, तदा अयं आगमः पुस्तकारूढो जातः । एतेन छ कृत्वा अन्तरकालः॥
श्रीआदिनाथस्य पञ्चकल्याणकानि च व्याख्यातानि, अग्रे स्थविरावली व्याख्यास्यते स वर्तमानयोगःX ततोऽस्मिन् पर्वणि समागते एके भव्यजीवा दानं ददति, एके शीलं पालयन्ति, एके तपः तपन्ति, एके भावनां भावयन्ति, स शासनाधीश्वरश्रीमहावीरस्य प्रसादः, ततः परम्परया श्रीसुधर्मखामी श्रीजम्बूस्वामी श्रीप्रभव-| खामी तावद् यावत् श्रीवज्रखामी, ततो गच्छपरम्परया वर्तमानभधारकस्य आज्ञया श्रीसङ्घः प्रवर्ततां ॥ इति । व्याख्यानं कल्पसूत्रस्य, सप्तमं सुगम स्फुटम् । शिष्यार्थ पाठकाश्चक्रुः, समयादिमसुन्दराः॥१॥
N
॥२१॥
इति श्रीकल्पसूत्रस्य सप्तमं व्याख्यानं श्रीसमयसुन्दरोपाध्यायविरचितं सम्पूर्णम् ॥
WATER
For Private and Personal Use Only