________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
कल्पलता
आचार्यस्य उपदेशेन यत् जातं तत् शिल्पं उच्यते । कर्म - शिल्पयोः अयं विशेष:- कर्माणि तु स्वयं क्रमेण प्रवृत्तानि, त्रीण्यपि एतानि प्रजाहिताय लोकानां उपकाराय उपदिशति । पुत्रशतं च राज्ये अभिषिञ्चति-स्थापव्या० ७ यति । पूर्वं युगलिनो यदा कालमाहात्म्यहान्या कल्पवृक्षा वाञ्छितं न ददाति तदा कन्दाहाराः मूलाहाराः
॥ २०० ॥
पत्राहाराः पुष्पाहाराः फलाहारा अभूवन् । ततो अपकं धान्यं भुञ्जते स्म परं न जीर्यति, ततः खामी विज्ञप्तः । स्वामिना प्रोक्तं- "हस्ताभ्यां घृष्ट्वा आहारयध्वं । तथा कृतेऽपि अजीर्णे निस्तुषतण्डुलान् कृत्वा भुङ्ध्वं । तथा कृतेऽपि अजीर्णे हस्ततलपुटे खेदयित्वा भुङ्ग्ध्वं । तथा कृतेऽपि अजीर्ण तस्मिन् प्रस्तावे वनमध्ये वंशघर्षणात् अग्निरुत्थितः, तं ज्वलन्तं दृष्ट्वा, अपूर्वमिदं रत्नमिति बुद्ध्या ग्रहीतुं लग्नाः, ततो दह्यमाना भीताः सन्तः श्रीकषभदेवसमीपे आगत्य कथयामासुः - " हे स्वामिन्! एक अपूर्वं रत्नं उत्पन्नं वर्तते, परं महाक्रोधि, अत्यासन्नगमने ज्वालनाय धावति । श्री भगवता ज्ञातं अग्निरुत्थितः । ततो भगवता प्रोक्तं - "पार्श्वस्थानि तृणलतादीनि छेदयित्वा अग्निरत्नं गृहीत्वा ततः तस्मिन् धान्यपाकं कुरुत ।” ततः ते मनुष्याः तथा कृत्वा अग्नौ धान्यं प्रक्षिपन्ति स्म । ततो धान्यं दग्धं । ततः तैः आगत्य खामी विज्ञप्तः - "हे खामिन्! अयं अस्मत्तोऽपि क्षुधातुरः, सर्वं धान्यं भक्षितं न किमपि पश्चात् दत्तं ।" ततः प्रभुणा प्रोक्तं- "यदा अहं हस्तिस्कन्धारूढो निःसरामि तदा भवद्भिः मृत्पिण्ड आनीय देयः ।" तैः तथा कृते भगवता हस्तिकुम्भस्थलोपरि मृत्पिण्डं स्थापयित्वा नानाप्रकाराणि हाण्डी - कुण्डीप्रमुखाणि भाजनानि कृत्वा दत्तानि । अथ ईदृशानि कृत्वा अग्नौ पाच
For Private and Personal Use Only
श्रीभगवतो
राज्यस्थापना
॥ २०० ॥