________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ श्रीऋषभदेवः कीदृक् सन राज्यं मुञ्जन् किं कृतवान् ?, तत्राहउसभे णं अरहा कोसलिए दक्खे दक्खपइण्णे पडिरूवे अल्लीणे भद्दए विणीए वीसं पुत्रसयसहस्साई कुमारवासमझे वसइ, वसित्ता तेवहिं पुवसयसहस्साइं रज्जवासमझे वसइ, तेवह्नि च पुवसयसहस्साई रजवासमज्झे वसमाणे लेहाइआओ गणियप्पहाणाओ सउणरुयपजबसाणाओ बावतरि कलाओ चउसद्धि महिलागुणे सिप्पसयं च कम्माणं, तिनिऽवि पयाहिआप उवदिसइ, उबदिसित्ता पुत्तसयं रज्जसए अभिसिंचइ, अभिसिंचित्ता व्याख्या-"उसमे णं अरहा कोसलिए" श्रीऋषभदेवोऽहन कौशलिको दक्षो दक्षप्रतिज्ञःप्रतिरूपः आलीनो | भद्रको विनीतश्च जातः । ततो विशतिपूर्वलक्षाणि कुमारवासमध्ये वसति, उषित्वा च त्रिषष्टिपूर्वलक्षाणि राज्यवासमध्ये बसन् लिप्यादिका गणितप्रधानाः शकुनरुतपर्यवसाना दासप्तति ७२ कलाः पुरुषसत्का:|संबन्धी, पुनः चतुष्पष्टि ६४ महिलागुणाः, पुनः कर्मणां कृषिवाणिज्यानां मध्ये शिल्पशतं कथं?। घटकार लोहकार २ चित्रकार ३ वस्त्रकार ४ नापितानां ५ पत्रशिल्पानि सन्ति, तानि प्रत्येक विंशति-विशतिभेदयुक्तानि, ततः तेषां शतमेव भगवता उपदिष्टं । अत एव आचार्यस्य उपदेश विना यत् जातं तत् कर्म कथ्यते । यच
For Private and Personal Use Only