________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
कल्पसूत्र कल्पलता व्या०७
| श्रीआदिनाथस्य पञ्चकल्या. णकानि
॥१९५॥
अथ श्रीआदिनाथस्य पञ्चकल्याणकानि कथ्यन्ते । तत्राहतेणं कालेणं तेणं समएणं उसभे णं अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे हुत्था, तं जहा-उत्तरासाढाहिं चुए चइत्ता गम्भं वकंते जाव अभीइणा परिनिवुए ॥ २०५ ॥ तेणं । कालेणं तेणं समएणं उसभेणं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे आसाढबहुले, तस्स णं आसाढबहलस्स चउत्थीपक्खे णं सबसिद्धाओ महाविमाणाओ तित्तीसं सागरोवमट्टिइआओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे इक्खागभूमीए नाभिस्स कुलगरस्स मरुदेवीए भारिआए पुत्वरत्तावरत्तकालसमयंसि आहारवकंतीए जाव गब्भत्ताए वक्रते ॥ २०६ ॥ व्याख्या-"तेणं कालेणं तेणं समएणं" तस्मिन् काले तस्मिन् समये अस्याः अवसर्पिण्याः सुषमदुःपमानाम्नि तृतीयारके व्यतिक्रान्ते चतुरशीतिपूर्वलक्षेषु नवाशीतिपक्षाधिकेषु शेषेषु श्रीऋषभदेवः अर्हन् । पुनः किंविशिष्टः ? । कोशलिका, कोशलायां अयोध्यायां भवः उत्पन्नः यः सः, ग्रीष्मस्य-उष्णकालस्य चतुर्थे मासे सप्तमे पक्षे आषाढकृष्णपक्षे तस्यापि चतुर्थीदिने सर्वार्थसिद्धात् महाविमानात् यत्र ३३ त्रयस्त्रिंशत्सागरोप
Xo-oXXXXX
॥१९५॥
For Private and Personal Use Only