________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०७
आदिनाथस्य त्रयोदश भवाः
॥१९२॥
त्वया जागरितः। परं अग्नौ लग्ने कथं कूपखननं भविष्यति।" तदा मत्रिणा प्रोक्तं-"मा भयं विषादं च कुरु। एकदिवसपालितमपि व्रतं-चारित्रम् स्वर्गमोक्षदायकं स्यात् ।" ततो हर्षितेन राज्ञा पुत्रं राज्ये स्थापयित्वा सप्तक्षेत्रेषु दानं दत्त्वा, अर्हचैत्येषु अष्टाहिकामहोत्सवं कृत्वा, सुगुरुसमीपे दीक्षां ललौ । ततो महाबलो राजर्षिः द्वाविंशति (२२) दिनानि दीक्षां पालयित्वा, अनशनं कृत्वा कालं गतः ॥ इति चतुर्थो भवः ॥ ४॥ ततः ईशाने द्वितीये देवलोके श्रीप्रभविमाने ललिताङ्गनामा सामानिकेन्द्रो देवो जातः । तत्र खयम्प्रभानाम्नी देवी तया सह विषयसुखं भुनानः तिष्ठति । एकदा खयंप्रभादेवी च्युता, ललिताङ्गदेवो विरहवियोगेन मूच्छां प्राप्य रुरोद महता शब्देन । ततः स्वयंबुद्धः पूर्वभवमन्त्री तत्रैव उत्पन्नोऽस्ति । तेन अवधिज्ञानेन स्वामिनः शोकं ज्ञात्वा, पूर्ववत् धर्मोपदेशो दत्तः, परं न लग्नः । ततः प्रोक्तं-"हे स्वामिन् ! तव भार्या मया ज्ञातास्ति, तव (यथा) मिलिष्यति तथा करिष्यामि, शोकं मा कुरु । तस्या मिलनोपायो यथा-धातकीखण्डे पूर्वमहाविदेहे क्षेत्रे मङ्गलवतीविजये नन्दिग्रामे नागिलनामा एको गृहस्थो वसति, परं महादरिद्री, तस्य भार्या नागश्री, तयोरुपयुपरि पुत्रीषटुं जातं । प्रायो दरिद्राणां पुण्यो बयो भवन्ति । ततो नागिलेन विचारितं-"पुनरपि पुत्री भविष्यति, तदा मुखं लात्वा गृहं त्यक्त्वा विदेशे यास्यामि ।" ततः सप्तमा-अपि पुत्री जाता, ततः उद्वियो। गतो विदेशे, नागश्रीः दुःखिता जाता । तस्याः पुत्र्याः नाम अपि न दत्तं । ततो लोके नामाभावात् 'निनामिका' इति प्रसिद्धा जाता । लोकानां गृहेषु दासीकर्म कृत्वा आजीविकां करोति । अन्यदा धनवतां
॥१९२॥
For Private and Personal Use Only