________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०७
सिपमाणि पत्रषष्टिलक्षाः चतुकारूढः॥९॥ चतुरशीविषा पुस्तकारूढः ॥ ११ ॥
॥१८९॥
१५ श्रीधर्मनाथतीर्थङ्कर-श्रीमहावीरयोः अन्तरं, १३ श्रीविमलनाथतीर्थर-श्रीमहावीरदेवयोः अ-तीर्थराणां त्रीणि सागरोपमाणि पश्चषष्टिलक्षाः चतुरशीतिसह-तरं षोडश (१६) सागरोपमाणि पञ्चषष्टिलक्षाअन्तरकाल: साश्च वर्षाणि, ततः परं (९८०) वर्षेः पुस्तकारूढः॥९॥ चतुरशीतिसहस्राश्च ६५,८४००० वर्षाणि, ततः परं | श्रीधर्मनाथ के और श्रीमहावीरस्वामिके ३ सागरोपम ६५ (९८०) वर्षेः पुस्तकारूढः ॥११॥ लाख ८४ हजार वर्षका अन्तर है, उसके बाद ९८० वर्षे सिद्धान्त
श्रीविमलनाथजीके और श्रीमहावीरस्वामिके १६ सागरोपम ६५
लाख ८४ हजार वर्षका अन्तर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥९॥
लिखे गये ॥११॥
१२ श्रीवासुपूज्यतीर्थङ्कर-श्रीमहावीरयोः अन्तरं । १४ श्रीअनन्तनाथतीर्थङ्कर-श्रीमहावीरयोः अन्तरं
षट्चत्वारिंशत् (४६)सागरोपमाणि पश्चषष्टिलक्षाः सप्तसागरोपमाणि पञ्चपष्टिलक्षाः चतुरशी तिसहस्राश्च
चतुरशीतिसहस्राश्च वर्षाणि, ततः (९८०) वर्षेः पुस्तवर्षाणि, ततः परं (९८०) वर्षेः पुस्तकारूढः ।। १०॥कारूढः॥१२॥ श्रीअनन्तनाथजीके और श्रीमहावीरस्वामिके ७ सागरोपम ६५ श्रीवासुपूज्यजीके और श्रीमहावीरस्वामिके ४६ सागरोपम ६५
॥१८९॥ लाख ८४ हजार वर्षका अन्तर है, उसके बाद ९८० वर्षे सिद्धान्तलाख ८४ हजार वर्षका अन्तर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये।॥१०॥
लिखे गये ॥१२॥
For Private and Personal Use Only