________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrum.org
Acharya Shri Kailassagarsuri Gyanmandit
*
*
*
*
*
११ श्रीश्रेयांसतीर्थङ्कर-श्रीमहावीरयोः अन्तरं एकं ९ श्रीसुविधिनाथतीर्थङ्करः-श्रीमहावीरयोः अन्तरं सागरोपमं शतं पञ्चपष्टिलक्षाः (१५) चतुरशीतिसह-दश सागरोपमकोट्यः । परं ताः कीदृश्यः। द्विच
साश्च वर्षाणि, ततः परं (९८०) वर्षेः पुस्तकारूढः ॥१३॥ त्वारिंशत्सहस्रैः त्रिभिः सार्धाष्टमासच ऊनाः, श्री श्रीश्रेयांसनाधजीके और श्रीमहावीरस्वामिके एकसौ १००१
ततः परं ९८० वर्षेः पुस्तकारूदः ॥ १५ ॥
1 सुविधिनाथजीके और श्रीमहावीरस्वामिके ४२ हजार ३ वर्ष सागरापम ६५ लाख ८४ हजार वर्षका अन्तर है, उसके बाद ९८०
और ॥ माम न्यून दश कोटि सागरोपमका अन्तर है, उसके वाव | वर्ष सिद्धान्त लिखे गये ॥१३॥
१९८० वर्ष सिद्धान्त लिखे गये ॥१५॥
......................... श्रीशीतलनाथतीर्थकर-श्रीमहावीरयोः अन्तरं ८श्रीचन्द्रप्रभखामितीर्थकर-श्रीमहावीरयोः अन्तरं एका सागरोपमकोटी। परं सा कीदृशी ? | द्विचत्वा-एक सागरोपमकोटीशतं । परं कीदृशं तत् । द्विचरिंशत्सहस्रैः त्रिभिः सार्धाष्टमासैश्च ऊना, ततः स्वारिंशत्साहस्रः त्रिभिः वर्षेः सार्धाष्टमासैश्च ऊनं परं (९८०) वर्षेः पुस्तकारूढः ॥१४॥
ततः परं (९८०) वषैः पुस्तकारूढः ।। १६॥ | श्रीशीतलनाथ के और श्रीमहावीरस्वामिके ४२ हजार ३ वर्ष श्रीचन्द्रप्रभस्वामिके और श्रीमहावीरस्वामिके ४२ हजार ३ वर्ष
और ८॥ मास न्यून एक क्रोड सागरोपमका अन्तर है, उसके बाद और ॥ मास न्यून एकसो क्रोड सागरोपमका अन्तर है, उसके ९८० च सिद्धान्त लिखे गये ॥१४॥
बाद ९८० वर्षे सिद्धान्त लिखे गये॥१६॥
*
*
*
*
*
*
For Private and Personal Use Only