________________
Shri Mahavir Jain Aradhana Kendra
***
www.kobatirth.org
१९ श्रीमल्लिनाथतीर्थङ्कर- श्रीमहावीरयोः अन्तरं पञ्चषष्टिलक्षाः चतुरशीतिसहस्राच ( ६५, ८४००० ) वर्षाणि ततः परं (९८०) वर्षेः पुस्तकारूढः ॥ ५ ॥
श्रीमलिनाथजीके और श्रीमहावीरस्वामिके ६५ लाख ८४ हजार वर्षका अन्तर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ ५ ॥
१७ श्री कुन्थुनाथतीर्थङ्कर- श्रीमहाबीरयोः अन्तरं पत्योपमस्य एकः चतुर्थी भागः पञ्चषष्टिलक्षाः चतुरशीतिसहस्राश्च वर्षाणि ततः परं (९८०) वर्षेः पुस्तकारूढः ॥ ७ ॥
श्री कुन्थुनाथजी और श्रीमहावीरस्वामिके एक पल्योपमका चौधा भाग ६५ लाख ८४ हजार वर्षका अंतर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ ७ ॥
१८ श्रीअरनाथतीर्थङ्कर- श्रीमहावीरयोः जन्तरं एकसहस्रकोटिः पञ्चषष्टिलक्षाः (६५) चतुरशीतिसह-पादोनं स्राव वर्षाणि ततः परं (९८०) वर्षेः पुस्तकारूढः ॥ ६ ॥
श्रीअरनाथजीके और श्रीमहावीरस्वामिके एक हजार क्रोड ६५ लाख ८४ हजार वर्षका अन्तर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१६ श्री शान्तिनाथतीर्थङ्कर- श्रीमहावीरयोः अन्तरं पत्योपमं पञ्चषष्टिलक्षाः चतुरशीतिसहस्राच वर्षाणि ततः परं (९८०) वर्षेः पुस्तकारूढः ॥ ८ ॥
श्री शान्तिनाथजीके और श्रीमहावीरस्वामिके पौना पत्योपन ६५ लाख ८४ हजार वर्षका अन्तर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ ८ ॥
For Private and Personal Use Only