________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०६
॥१८४॥
तत्र कविघटना-राजीमत्या ज्ञातं-“यो नेमिः दिव्यरूपां मां त्यक्त्वा मुक्तिं गन्तुमिच्छति, सा मम सपत्नी भगवतो मुक्ति कीशी वर्तते तां विलोकयामीति।" ननु-राजीमती कियता कालेन नेमेः पूर्व मोक्षं गता। तत्रोच्यते- निर्वाण"नेमेवर्षशतेनाग्रे, ययौ राजीमती शिवम् ।" इति श्रीतिलकाचार्यकृतदशवैकालिकटीकावचनात् । नेमि- कल्याण निर्वाणात् वर्षशतमन्तरं नेमेरायुर्वर्षसहस्रं राजीमत्या नवशतानि वर्षाधिकानि शतवर्षेण पूर्व शिवं गता । ततो राजीमती यदा एकवर्षीया अभूत् तदा नेमेर्जन्म । उत्तराध्ययनकमलसंयमीवृत्तौ तु (३९० पन्ने) एवं प्रोक्तं"लाल्यमानः पाल्यमानो, धात्रीभिः प्रेमपूर्वकं । प्रभुर्जातोऽष्टवर्षीयान, वर्धमानः कलादिभिः ॥२९॥ तथाऽपराजिताच्युत्वो-ग्रसेननृपतेस्तदा । देवो यशोमतीजीवो, राजीमत्यभवत् सुता ॥ ३० ॥" ततो राजीमती नेमेः अष्टवः लघ्वी । कचिद्रासभाषादौ तु अन्यथा दृश्यते । तत्वं पुनः केवलिगम्यमिति । अथ श्रीभगवतो निर्वाणकल्याणकमाहतेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी तिण्णि वाससयाई कुमारवासमज्झे वसित्ता चउपन्नं राइंदियाइं छउमस्थपरिआयं पाउणित्ता देसूणाई सत्त वाससयाई केवलिपरिआयं पाउणित्ता पडि- IS९८४॥ पुण्णाई सत्त वाससयाइं सामण्णपरिआयं पाउणित्ता एगं वाससहस्सं सवाउअं पालइत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दुसमसुसमाए समाए बहुविइकंताए जे से गिम्हाणं
For Private and Personal Use Only