________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चउत्थे मासे अट्टमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स अट्ठमीपश्खे णं उम्पि उजिंतसेलसिहरंसि पंचहिं छत्तीसेहि अणगारसएहिं सद्धिं मासिएणं भतेणं अपाणएणं चित्तानक्खचेणं जोगमुवागएणं पुत्वरत्तावरत्तकालसमयंसि नेसजिए कालगए (८००)जाव सबदुक्खप्पहीणे॥१८॥ अर्थलापनिकातु एवं-"तेणं कालेणं' तस्मिन् काले तस्मिन् समये श्रीनेमिनाथ: त्रीणि वर्षशतानि कुमारवासमध्ये स्थित्वा, चतुःपञ्चाशदिनानि छद्मस्थावस्थापर्यायं पालयित्वा देशोनानि चतुःपञ्चाशद्दिनैः ऊनानि सप्त वर्षशतानि केवलिपर्यायं पालयित्वा संपूर्णानि सप्तवर्षशतानि दीक्षां पालयित्वा एक वर्षसहस्रं सर्वमायुः पालयित्वा क्षीणे वेदनीयादिकर्मचतुष्के अस्यां अवसर्पिण्यांदुःषमसुषमानाम्नि अरे बहुव्यतिक्रान्ते ग्रीष्मकालस्य चतुर्थे मासे अष्टमे पक्षे एतावता, आषाढसुदि अष्टम्यां गिरिनारपर्वतोपरि पञ्चभिः साधुशतः षट्त्रिंशदधिकैः सार्ध मासिकभक्तेन अपानकेन चित्रानक्षत्रे चंद्रेण समं योगं वर्तमानेऽर्धरात्रिसमये मोक्षं गतः पावत् सर्वदुःखैः प्रक्षीणो जातः। अथ श्रीनेमिनाथनिर्वाण-पुस्तकारूदसिद्धान्तयोः कियदन्तरं?, तत्राहअरहओ णं अरिष्टनेमिस्स कालगयस्स जाव सबदुक्खप्पहीणस्स चउरासीई वाससहस्साई विइकताई, पंचासीइमस्स वाससहस्स नव वाससयाई विइक्वंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ १८४ ॥ २२ ॥
For Private and Personal Use Only