________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स छट्ठीपक्खे णं पुण्हकालसमयंसि उत्तरकुराए सीयाए सदेवमणुआसुराए परिसाए अणुगम्ममाणमग्गे जाव बारवईए नयरीए मज्झंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव रेत्रयए उज्जाणे तेणेव उवागच्छ, उवागच्छित्ता असोगवरपायत्रस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पञ्च्चोरुहइ, पच्चोरुहिता सयमेव आभरणमल्लालंकारं ओमुयइ, सयमेव पंचमुट्ठियं लोयं करेइ, करिता छट्टेणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं एगं देवदूतमादाय एगेणं पुरिसस - हस्सेणं सद्धि मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥ १७३ ॥
अर्थलापनिका - "अरहा अरिहनेमी" अर्हन अरिष्टनेमिः त्रीणि वर्षशतानि कुमारः सन् गृहवासे उषित्वा, पुनरपि लोकान्तिकदेवैः प्रतियोधितः संवत्सरदानं दत्त्वा वर्षाकालस्य प्रथमे मासे द्वितीये पक्षे एतावता, श्रावणसुदिषष्ठीदिवसे प्रभातकाले उत्तरकुरानामशिबिकां आरुत्य, देवैर्मनुजैश्च समनुगम्यमानमार्गः द्वारकानगरीमध्ये भूत्वा यत्र रैवतं नाम उद्यानं तत्र गत्वा, अशोकवृक्षस्य अधस्तात् शिविकात उत्तीर्य, खयमेव आभरणालङ्कारान् मुक्तवा, स्वयमेव पञ्चमौष्टिकं लोचं कृत्वा, षष्ठेन तपसा अपानकेन चित्रानामनक्षत्रे चन्द्रेण समं
For Private and Personal Use Only