________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०६
भगवतः केवलज्ञानकल्याणक
॥१८२॥
योगं वर्तमाने एकं देवदूष्यं वस्त्रं इन्द्रेण स्कन्धे अर्पितं आदाय, सहस्रपुरुषैः सार्ध मुण्डो भूत्वा, दीक्षां जग्राह । तदैव चतुर्थ मनःपर्यायज्ञानं च उत्पन्नम् । अथ भगवतो केवलज्ञान-कल्याणकं आहअरहा णं अरिट्ठनेमी चउपन्नं राइंदियाई निचं वोसट्टकाए चियत्तदेहे, तं चेव सत्वं जाव पणपन्नगस्स राइंदियस्स अंतरा वहमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले, तस्स णं आसोयबहुलस्स पन्नरसीपक्खे णं दिवसस्स पच्छिमे भाए उजितसेलसिहरे वेडसपायवस्स अहे छटेणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं झाणंतरियाए वमाणस्स अणंते अणुत्तरे जाव सबलोए सबजीवाणं सवभावे जाणमाणे पासमाणे विहरइ॥ १७४॥
अर्थ:-"अरहा णं अरिहनेमी” अर्हतः अरिष्टनेमिनः चतुःपञ्चाशदिनेषु गतेषु दीक्षातः पञ्चपञ्चाशत्तमे दिने वर्तमाने वर्षाकालस्य तृतीये मासे पञ्चमे पक्षे एतावता, आश्विनवदि अमावस्यां दिवसस्य चतुर्थे प्रहरे श्रीगिरिनारपर्वते वेतसवृक्षस्य अधः षष्ठेन भक्तेन कचिदष्टमेन अपानकेन चित्रानक्षत्रे चन्द्रेण सह योग वर्तमाने श्रीभगवतः केवलज्ञानं समुत्पन्नं । देवैः समवसरणं मण्डितं, भगवता चतुर्विधसङ्घस्य स्थापना कृता॥
॥१८२॥
XOXOS
For Private and Personal Use Only