________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हार बोडह, बलय मोडइ, आभरण भांजइ, मांडना मांजइ, किंकिणीकलाप छोडइ, मस्तक मोडइ, कुंतलकलाप विरोलइ, आंखि चंचोलइ, हीन दीन बोलइ, बइठी डोलइ, धुंघट रइओटइ, धरती लोटइ, आंसूए धरती सींचड़, दुःखई आंखि मींचइ, कुटुंब नइ करइ कानह, सहेलीयांनइ अपमांनइ, थोडह पाणी माछली जिम टलवलइ, मूरछा पामती धरती ढलइ, खिणइ जोयइ, खिणइ रोपह, खिणइ ऊघाडउ मुहडउ घरइ,
खिणइ आक्रंद करइ, खिणइ मूझाइ, खिणइ बूझइ, इत्यादि । पुनर्विलपति स्म-"हा यादवकुलदिवाकर ! हा *करुणासागर ! हा अशरणशरण! मां त्वयि बद्धप्रेमबद्धां मुक्त्वा कथं गतः । पुनः मां निरपराधां मुक्त्वा तव
गमनं न युक्तं। परं मया ज्ञातं-"त्वं मुक्तिरूपस्त्रीमोहितो यासि, परं सा तु वेश्या इच अनेकजनभुक्ताऽस्ति । अहो ! तव ज्ञातुत्वं । पुनः यदि तव परिणयनवाञ्छा नाऽभूत्, तदा तोरणे आगत्य पश्चात् वलित्वा कथं अहं विडम्बिता ?।" पुनः सख्या प्रोचु:-"हे सखे! मा दुःखं कुरु, एकहस्तेन कथं ताली पतति ।। त्वं तस्मिन् सरागा परं स त्वयि नीरागः।। किमनेन ?, बहवो यादवकुमाराः एकैकतः अधिकाः सन्ति, तं अन्यं वरं गौरवर्ण परिणयेः । अयं तु कालः । ततो राजीमती प्राह-“हे सरूयः ! कालोऽप्ययं मम प्रियो अनन्तगुणाश्रयः श्लाघनीयश्च, यथा पृथिवी १ कस्तूरिका २ चित्रावल्लि ३ कृष्णागरु ४ मेघ ५ कनीनिका ६ केश ७ कषपट्टि ८ प्रमुखाः काला अपि महोपकारकाः श्लाघनीयाश्च । पुनः गौरा अपि कालैः शोभां लभमानास्तिष्ठन्ति, यथा कर्पूर अङ्गारेण, चन्द्रः चिन्हेन, नेत्रं कनीनिकया जलेन वा, भोज्यं मरिचेन, स्वर्ण कषपरेखया,
करप० ३१
For Private and Personal Use Only