________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
कल्पसूत्रं कल्पलता व्या०६ ॥१८॥
पाताय भवति, अलं मम विवाहेन !, हे सारथे! रथं पालय।” तस्मिन् समये एको मृगः श्रीनेमिं पश्यन् पाणिहिंसास्वकीयग्रीवया खभार्या-मृगीग्रीवां पिधाय प्रेमवशात् भणति-"अरे ! मा कोऽपि एतां मम प्राणप्रियां मृगी मीत्या अपहरतु । हे स्वामिन् ! यतः एतस्या विरहो मम मरणादपि अधिको दुःसहः।" ततो मृगी श्रीनेमिमुखं दृष्ट्वा, राजीमतीखप्रियं मृगं पाह-“हे प्रिय ! एष महापुरुषः कोऽपि प्रसन्नवदनः त्रिभुवनखामी, अकारणो बन्धुः कृपावान् विवाहमङ्गः दृश्यते । सर्वजीवानां रक्षार्थ एनं विज्ञपय ।" ततो हरिणो मुखं जीकृत्य नेमि प्रति माह-“हे करुणानाथ ! रथख वयं वने वसामः, तृणानि भक्षयामः, निझरणपानीयं च पिबामः, तेन निरपराधानपि अस्मान मार्यमाणान् पश्चाद्वलन त्वं रक्ष रक्ष।" एवं सर्वेऽपि पक्षिणः खकीयभाषया पूत्कुर्वन्ति स्म । ततः श्रीनेमिः प्राहरिकान् प्राह"भो! भवत्स्वामी मम गौरवार्थ एतान् मारयिष्यति, ततो नाऽहं विवाहं करिष्यामि । मुञ्चत मुश्चत एतान् ।" ततः प्राहरिके: मुक्ताः पक्षिण आकाशे उड्यन्त आशिर्ष ददुः । नेमिः सारथिं प्राह-“वालय रथ, अनेन विवाहेन विषवृक्षसमानेन नरकदायकेन मम अलं!" वालितो रथः। ततः समुद्रविजयशिवादेवीप्रमुखा यहवोऽन्तराले पतिताः, परं नेमिः नामानयत् । प्राह च-"यथा एते जीवा बन्धनद्धा दुःखमनुभवन्ति, तथा
वयमपि विवाहकरणे कर्मबन्धनबद्धाः संसारे तिष्ठामः । तस्मिन् प्रस्तावे राजीमती पश्चाद्वलितं श्रुत्वा विरह-9॥१८॥ a विलापान चकार । तान् आह-"हा दैव ! किं जातं?" इत्युक्त्वा मूछा गता । ततः सखीभिः चन्दनपानीयैः
शीतलव्यजनवातैश्च सावधानीकृता, तथापि किं अकरोत् , तदाह
For Private and Personal Use Only