________________
Shri Mahavir Jain Aradhana Kendra
XCXGXCXXX XX
• X
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यादव मारणार्थं चदन्तं जरासन्धं नृपं निवार्य, कालककुमारः पञ्चशतकुमारसहितः प्रतिज्ञां कृत्वा, यादवकेटके चटितः । अत्यासन्नमागतं कालककुमारं ज्ञात्वा यादवानां रक्षणाय यादवकुलदेवी स्थविरारूपं कृत्वा मार्गे चितानां सहस्रं कृत्वा मार्गे उपविष्टा सती रोदितुं लग्ना । कालककुमारेण प्रोक्तं- "हे स्थविरे । काऽसि त्वं १, किं तव दुःखं १, कथं च रोदिषि ।” ततः सा स्थविरा प्राह-"अहं यादवानां कुलदेवी, यादवाश्च कालककुमारागमनं श्रुत्वा अग्रे गन्तुं असमर्था एतासु चितासु प्रविश्य ज्वलिता मृताः । अथ मम कः पूजां करिष्यति ? इति हेतोः रोदिमि । अहमपि चितायां प्रविक्ष्यामि ! किं दुःखदग्धया स्थितया मया ।" ततः कालककुमारोऽपि अज्ञानात् तान् कर्षितुं रोषात् चितायां प्रविष्टो मृतश्च । ततो यादवा निर्भयाः सन्तः चलिताः, यत्र स्थाने सत्यभामा पुत्रयुग्मं प्रसूता, तत्र सर्वेऽपि स्थिताः । श्रीकृष्णेन सुस्थितनामा लवणसमुद्राधिपतिः देव आराधितः, उपवासत्रयेण स देव आगत्य, कौस्तुभरत्नं पाञ्चजन्यशङ्खं च प्राभृतीकृतवान् । ततः कृष्णेन प्रोक्तं- “भो ! देहि नवभवासुदेवाय भग्नाय आगताय स्थानं पूर्वरीतिव्यवस्थां च पालय ।" ततः 'ओम्' इति भणित्वा इन्द्रो विज्ञप्तः । इन्द्रेण च धनदपार्श्वात् नवीनां द्वारकां कृत्वा, कृष्णाय समर्पिता । कीदृशी सा द्वारका ? | द्वादशयोजनानि दीर्घा, नवयोजनानि पृथुला, यस्याः वप्रो नवहस्तोचो नवहस्तो भूमिगतो द्वादशहस्तः पृथुलः सर्वस्वर्णमयो रत्नकपिशीर्षः सार्धदिनत्रयं यावत् रत्नसुवर्णमणिमाणिक्यविविधवस्त्रविविधाभरणविविधवान्यादिसर्ववस्तुवृष्टिकरणेन धनदेन भृता नगरी, सप्तभौमिकाऽष्टादशभौमिकैकविंशति भौमिकैः आवासैः
For Private and Personal Use Only