________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवसर अवसरे यशोदापाश्र्चे पर्वमिपं कृत्वा याति । अद्य वत्सबारसि १ काजलीत्रीज २ गोपूज ३ गोत्राट ४ इत्यादिमिथ्यात्वपर्वाणि जातानि । एकादशे वर्षे जाते कृष्णस्य बालक्रीडावर्णनं-किवारइ कृष्ण पाणीना घडा ढोलइ, किवारइ वैसइ मानद खोलइ, किवारइ दहीनी गोली घोलइ, किवारइ तरतउ मावा डासिमाहे बोलइ, किवारइ माता सांड कान झाली आणई, किवारह जसोदानउ कंचुय उताणइ, किवारइ जातउ साप साहइ, किचारइ आगिनइ हाथ वाहइ, किवारह हसीनइ मा साम्हओ जोयइ, किवारह रूसणउ मांडिनइ रोयइ, किवारद सूतउ उठाडतां आलस मोडइ, किबारइ रीसणउ उत्रेवड़ फोडइ इत्यादि।
अत्र पोडशवार्षिके कृष्णे जाते गोचारणं गोवर्धनपर्वतोत्पाटनं गोपाङ्गनारमणं च लोकप्रसिद्धं सर्व वाच्यम् । अथ तदवसरे पुनः कंसेन नैमित्तिकः पृष्ठः-"पूर्वोक्तं तव निमित्तं तु विघटितं, अथ पुनः बद-मम कस्मादपि भयं वर्तते ?" ततो नैमित्तिकः पाह-"भो कंस ! यः कोऽपि तव अरिष्टनामानं वृषभं १, केशिनामानं हयं २ खर-मेषनामानौ खरी हनिष्यति ३-४, पुनः कालिनामानं सर्प वश्यं करिष्यति ५, शार्ङ्गनाम धनुः आरोपयिष्यति ६, पुनः मल्लयुद्धाऽवसरे चाणूर ७, मौष्टिकनामानौ मल्लौ जयिष्यति ८, पुनः गोपुरे तिष्ठन्ती चम्पकपनोत्तरनामानौ ९-१० गजी यो हनिष्यति स तब हन्ता शेयः। ततः कंसः तस्य पुरुषस्य शुद्धिकृते अरिष्टादीन् वने मुमोच । कृष्णेन सर्वेऽपि ते हताः। पुनः धनुरारोपणावसरं श्रुत्वा कृष्णेन बलभद्रसहितेन वसुदेववारितेनाऽपि रधं आरुह्य तत्रागत्य धनुः आरोपितं । पुनः मल्लयुद्धोत्सर्व द्रष्टुं रामकृष्णी समागतो,
For Private and Personal Use Only