________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता
व्या० ६*
॥ १७५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तव भर्तृहन्ता भविष्यति ।" [ इति श्रुत्वा सर्वो वृत्तान्तः कंसस्याग्रे प्रोक्तः ] तेन हेतुना कंसेन वसुदेवपार्श्वे | सप्त गर्भा याचिताः, वसुदेवेन अङ्गीकृतं दास्यामि ।
नुक्रमेण जाताः, ते भद्दिलपुरे नागो नाम श्रेष्ठी, तस्य भार्या सुलसा, तया पुत्रार्थ हरिणैगमेषी देव आराधितः । तेन प्रोक्तं- "त्वं अनजान् पुत्रान्-मृतानेव जनयिष्यसि, परं देवकी पुत्रान् जातमात्रान् आनीय प्रच्छन्नं तव दास्यामि ।” इति सुलसाया देवकीपुत्रा दत्ताः । यतो देवक्याः पूर्वभवे सपत्न्याः सप्त रत्नानि अपहृतानि आसन्, परमेकं रत्नं रुदन्त्याः तस्याः समर्पितं, तेन कृष्णस्य सुखं किमपि प्राप्तं । अथ सुलसापुत्राः षडपि मृता एव देवकीपार्श्वे मुक्ताः, ते सर्वेऽपि कंसेन शिलायां आस्फाल्य मारिताः । सप्तमे गर्भे जाते देवक्या सिंह १ सूर्य २ वह्नि ३ गज ४ ध्वज ५ विमान ६ पद्मसरोवराणि इति सप्त ७ स्वप्ना दृष्टाः । तेन देवक्याः यशोदायाः प्रोक्तं- "तवाऽपत्यं मम देयं, मम पुत्रः त्वया प्रच्छन्नं रक्षणीयः” इति ।
अथ कृष्णजन्मसमये कंसेन प्राहरिका विशेषतो मुक्ता अभूवन् । परं तेषां निद्रा समागता गर्भप्रभावात् । स्वरः शब्दं चकार, तदा खरमेषोऽपि तव पुत्र इति श्रवणात् न शब्दं चकार । वसुदेवः कृष्णं लात्वा निर्गच्छन् प्रतोलीकपाटोद्घाटने उग्रसेनेन "कोऽसि ?” इति पृष्टः । वसुदेवेन प्रोक्तं- "मौनं कुरु, यः काष्ठपञ्जरात् त्वां निष्कास्य राज्ये स्थापयिष्यति, सोऽयं ।” ततो वसुदेवः कृष्णं यशोदाया दत्तवान् । यशोदा पुत्रीं च देवकीपार्श्वे मुमोच । प्रभाते कंसः तां सुतामपि छिन्ननासां चकार । अथ कृष्णो नन्दगोकुलीगृहे वर्धते देवकी पुत्रस्नेहात्
For Private and Personal Use Only
श्रीकृष्णजन्म
।। १७५ ।।