________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७४ ।।
कल्पसूत्रं वैयावृत्यं कार्य इति अभिग्रहो गृहीतः । देवेन परीक्षा कृता, तत्र परीक्षामपि प्राप्तः । ततो नेमिचरित्रसंमत्या कल्पलता द्वादशसहस्रवर्षाणि वसुदेवहिण्डिसम्मत्या च पञ्चपञ्चाशत् ५५ वर्षसहस्राणि दीक्षां पालयित्वा प्रान्तावस्थायां च्या० ६* 'स्त्रीवल्लभो भूयासं' इति निदानं चक्रे । ततो मृत्वा देवलोके सुखं भुक्त्वा च्युत्वा वसुदेवो जातः । स पूर्व भवा* भ्यस्ततपःप्रभाव निदानेन स्त्रीवल्लभो जातः । यत्र यत्र नगरे भ्रमति तत्र तत्र नगरस्त्रियो गृहकार्याणि अर्धकृतानि मुक्तत्वा, पृष्ठतः परिभ्रमन्ति । तत उद्विग्नैः नागरिकैः समुद्रविजयो विज्ञप्तः । ततो राज्ञा नागरिकाणां सन्तोषं कृत्वा वसुदेवस्य कथितं - " त्वया राजलोके एव कलाभ्यासादिक्रीडा कर्तव्या । नगरमध्ये बहिर्वा भ्रमणं न कार्य, अथ श्वो वैरिभीतिः श्रूयते ।" ततो वसुदेवेनापि वृद्धभ्रातृवचनं पितृवत् मान्यमिति तथैव कृतं । अन्यदा ग्रीष्मकाले शिवादेव्या विलेपनार्थं चन्दनादि कञ्चोलकं दासीहस्ते समुद्रविजयाय खभर्तुर्मुक्तं । प्रतोत्यां अन्तरास्थितेन वसुदेवेन गच्छन्ती दासी दृष्टा, पृष्टं "किं लात्वा यासि ?, देहि मम" सा न ददाति । वसुदेवेन उत्थाय बलात् हस्तात् गृहीत्वा स्वदेहे विलेपितं । ततो रुष्टया नीचजातित्वात् दास्या मर्मवाक्यं प्रोक्तं“भो ! ईदृशोऽसि तदा राज्ञा गृहमध्ये क्षिप्तोऽसि ।” वसुदेवेन पृष्टं- "कथं ततो दास्या सर्व स्वरूपं कथितं ? ।” ततो वसुदेवोऽमर्षं कृत्वा, रात्रौ शौरिपुरनगरात् निर्गत्य, चितां बन्हिना प्रज्वाल्य, तन्मध्ये एकं मृतकं दग्ध्वा खां जङ्घां विदार्य, तद्रुधिरेण प्रतोल्यां लिलेख- “वसुदेवः चितायां प्रविष्टोऽस्ति ।" ततो वसुदेवः प्रतिदेशं प्रतिग्रामं प्रतिनगरं वर्षसहस्रं यावत् भ्रमन् विद्याधरप्रमुखनरेश्वराणां द्वासप्तति ( ७२ ) सहस्रकन्यानां
For Private and Personal Use Only
•-*•*••*• -XoXoXo
नन्दिषेणेन दीक्षाग्रहणं
11208 11