________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेसी इंदिआई छउमत्थपरिआय पाउणित्ता देसूणाई सत्तरि वासाई केवलिपरिआयं पाउणित्ता पडिपुण्णाई सतरि वासाई सामण्णपरिआयं पाउणित्ता एवं वासस्यं सवाउयं पालइत्ता खीणे वेयणिज्जाउयनामगुन्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविइकंताए जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्टमीपक्खे णं उष्पि संमेअसेलसिहरंसि अप्पचउत्तीसइमे मासिएणं भन्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं पुण्हकालसमयंसि वग्वारियपाणी कालगए विइकंते जाव सबदुक्कप्पही ॥ १६८ ॥ अर्थालापनका यथा---"तेणं कालेणं तेणं समरणं” तस्मिन् काले तस्मिन् समये श्रीपार्श्वनाथः त्रिंशद्वर्षाणि गृहे स्थित्वा त्र्यशीति (८३) दिनानि छद्मस्थपर्यायं पालयित्वा व्यशीतिदिनैः न्यूनानि सप्तति ( ७० )वर्षाणि केबलपर्यायं पालयित्वा प्रतिपूर्णानि संपूर्णानि सप्तति ( ७० ) वर्षाणि दीक्षापर्यायं पालयित्वा एकं वर्षशतं (१००) सर्वायुः प्रतिपाल्य क्षीणे वेदनीयायुर्नामगोत्रे कर्मणि, अस्यां अवसर्पिण्यां दुःषमसुषमायां बहुव्यतिकान्तायां वर्षाकाले प्रथमे मासे द्वितीयपक्षे एतावता श्रावणसुदि अष्टमदिवसे संमेतशिखरपर्वतस्य उपरि त्रयस्त्रिंशत् (३३) साधुभिः सह मासिकभक्तेन अपानकेन तपसा विशाखा नक्षत्रे चन्द्रेण समं योगं वर्तमाने पूर्वाह्नकालसमये "पुवरत्तावरत्तकालसमयंसि” इति पाठस्तु लेखकदोषात् मतभेदाद्वा ज्ञातव्यः ।
For Private and Personal Use Only
XOXOX