________________
Acharya Shri Kailassagarsuri Gyanmandit
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पसूत्रं x“वग्धारिअपाणि ति" कायोत्सर्गे स्थितत्वात् प्रलम्बितभुजद्वयः सन् कालं गतो व्यतिक्रान्तो यावत्
भीनेमिकल्पलता सर्वदुःखैः प्रहीणो जातः, मोक्षं जगाम इत्यर्थः॥
नाथख व्या०६ अथ श्रीपार्थनिर्वाणात् पुस्तकारूढसिद्धान्तस्य कियदन्तरं ?, तत्र आह
पञ्चकल्यापासस्स णं अरहओ जाव सबदुक्खप्पहीणस्स दुवालस वाससयाई विइकंताई, तेरसमस्स य णकानि ॥१७॥
अयं तीसइमे संवच्छरे काले गच्छइ ॥ १६९ ॥ २३ ॥ इति ॥ "पासस्स णं अरहओ" अयं परमार्थ:-श्रीपार्श्वनाथ निर्वाणात् श्रीमहावीरसार्धशतद्वयेन (२५०) सिद्धः। श्रीमहावीरनिर्वाणात् नवशतैः अशीत्यधिकैः (९८०) वः श्रीसिद्धान्तः पुस्तकारूढो जातः । इति हेतोः द्वादशशतानि त्रिंशदधिकानि (१२३०) वर्षाणि ज्ञेयानि । इत्यनेन श्रीपार्श्वनाथस्य पश्चकल्याणकानि व्याख्यातानि ।।
+ इति श्रीपार्श्वनाथचरित्रम् -* अथ श्रीनेमिनाथस्य पश्चानुपूा पञ्चकल्याणकानि व्याख्यायन्ते* तत्रापि पूर्व यादवानां उत्पत्तिः कथ्यते-तत्र पूर्व वृषभखामी, ततः कुरुनृपः, ततो वीर्यनृपः, ततः सुभूम-॥१७॥
चक्रवर्ती, ततो बहुषु राजसु गतेषु शान्तनराजा अभूत् । तस्य द्वे भार्ये-गङ्गा सत्यवती च, गङ्गायाः पुत्रो गाङ्गेयः, येन कुमारावस्थायामपि स्वयं शीलवतं गृहीतं, खकीयः पिता शान्तनो राजा रत्नशेखरविद्याधरस्य
For Private and Personal Use Only