SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०६ जन्मकल्याण ॥१६४॥ आरोग्गा आरोग्गं दारयं पयाया ॥१५२॥ जं रयर्णि च णं पासे० जाए सा रयणी बहहिं देवेहिं देवीहि य जाव उप्पिंजलगभूया कहकहगभूया याविहुत्था ॥ १५३ ॥ सेसं तहेव, नवरं जम्मणं पासाभिलावणं भाणिअवं, जाव तं होउ णं कुमारे पासे नामेणं ॥१५॥ अर्थलेशो यथा-"तेणं कालेणं तेणं" तस्मिन् काले तस्मिन् समये श्रीपार्श्वनाथः शीतकाले द्वितीयमासे तृतीयपक्षे एतावता पौषवदि दशमीरात्रौ नवसु मासेषु संपूर्णेषु गतेषु, पुनरपि सार्धेषु सप्तसु दिनेषु उपरिगतेषु सत्सु, विशाखानामनक्षत्रे चन्द्रयोगेन समं वर्तमाने वामा राज्ञी पुत्रं अजीजनत् । तस्मिन् समये श्रीमहावीरदेवाधिकारवत् षट्पञ्चाशत् (५६) दिक्कुमारीभिः मेरौ इन्द्रश्च जन्मोत्सवो यथा कृतः तथा अत्रापि वाच्यः। पुनः स्थितिपतिकामहोत्सवकरणानन्तरं द्वादशे दिने “पार्श्व" इति नाम सार्थकं दत्तं । यतो गर्भस्थे भगवति शयनस्था वामा राज्ञी माता अन्धकारे महाघोरे गच्छन्तं कृष्णसर्प पश्यति स्म, इति निरुक्तिवशात् पार्श्वः । | अथ कीदृशःश्रीभगवान् ?,तत्राह-नीलकमलवत् नीलछविः, सर्पलाञ्छना, नवहस्तप्रमाणोचशरीरः, पञ्चभिः धातृमातृभिः पाल्यमानः क्रमात् यौवनं प्राप । तस्मिन् प्रस्तावे कुशस्थलनगरस्वामी प्रसेनजित् राजा स्वपुत्रीं प्रभावतीं लात्वा, अश्वसेनराजसमीपे समागत्य पाह-"एषा मत्पुत्री मया श्रीपार्थाय दत्ता।" ततोऽश्वसेनेन अनिच्छतोऽपि पार्श्वस्य बलात्कारेण परिणायिता । यतो "भोग्य कर्म न अभुक्तं क्षीयते"। एकदा गवाक्ष ॥१६॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy