________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानेन जानाति -'यदहं इतः स्थानात् सांप्रतं व्यविष्यामि १ च्यवनसमयं न जानाति, तस्य अतिसूक्ष्मत्वात् २ च्यवनानन्तरं जानाति यदहं ततः स्थानात् च्युत्वा अग्रस्थाने समागतः ॥
अथ गर्भस्थे भगवति किं जातं ?, तत्राह -
तेणं वेव अभिलावेणं सुविणदंसणविहाणेणं सर्व्वं जाव निअगं गिहं अणुपविट्ठा, जाव सुहंसुहेणं तं गन्धं परिवहइ ॥ १५१ ॥
अर्थापनका यथा-"तेणं चैष अभिलावेणं" श्रीमहावीरदेवाधिकारे यथा चतुर्दशस्वनदर्शनप्रमुखाधिकारो जातः, तथाऽत्रापि ज्ञेयः । वामा राज्ञ्यापि चतुर्दशखमा दृष्टाः, खलक्षणपाठकान् आकार्य विचारः पृष्टः । तैरप्युक्तं-" त्रैलोक्यनायकः पुत्रो भावी ।” पुनः ये थे दोहदाः प्रधाना उत्पन्नाः ते ते सर्वेऽपि राज्ञा पूरिताः । अथ सुखेन वामा गर्भ वहति, ततः कदा जन्मकल्याणकं जातं ?, तत्राह
लेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स दसमीपक्खे णं नवग्रहं मासाणं बहुपडि पुण्णाणं अडट्टमाणं इंदिआणं विइकंताणं पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खसेणं जोगमुवागएणं
For Private and Personal Use Only