SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ६ ॥ १६३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खे णं पाणयाओ कप्पाओ वीसंसागरोवमइयाओ अनंतरं चयं चइता इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नयरीए आससेसरण्णो वामाए देवीए पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खचेणं जोगमुवागएणं आहारवकंतीए (७००) भववक्रांतीए सरीरवकंतीए कुच्छिसि गब्र्भताए वक्कते ॥ १५० ॥ अथ--अर्थलापनिका -"तेणं कालेणं तेणं समएणं" तस्मिन् काले तस्मिन् समये श्री पार्श्वनाथः अर्हन् पुरुषादानीय उष्णकाले प्रथमे मासे प्रथमे पक्षे, एतावता चैत्रवदि चतुर्थीदिने विंशतिसागरोपमानि यत्र स्थितिः वर्तते, ईदृशात् प्राणतदेवलोकात् च्युत्वा अस्मिन्नेव जम्बूद्वीपे भरतक्षेत्रे वाणारसीनगर्या अश्वसेनो नाम राजा, तस्य वामानाम्नी पट्टराज्ञी, तस्याः -वामायाः कुक्षौ अर्धरात्रिसमये विशाखानामनक्षत्रे चन्द्रेण समं योगं वर्तमाने गर्भत्वेन अवतीर्णः । तदा श्रीभगवतः कीदृशं ज्ञानमासीत् ?, तत्राह पासे णं अरहा पुरिसादाणीए तिन्नाणोवगए आविद्दुत्था, तं जहा - वइस्सामित्ति जाणइ, त्रयमाणे न जाणइ, चुएमिति जाणइ, अर्थः--पूर्व श्रीमहावीरदेवाधिकारे व्याख्यातोऽस्ति, तथापि अर्थलेशो यथा-देवलोकस्थो भगवान् अवधि For Private and Personal Use Only भगवतः च्यवन कल्याणकं ॥ १६३ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy