________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० ६
॥ १६१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वसुन्धरा, परं सा स्त्री जातिखभावेन चपलखभावा । एकदा कमठो वृद्धभ्राता प्रच्छन्नवृत्त्या प्रधान भूषणफलादिप्रदानेन अनुकूलां कृत्वा वसुन्धरां प्रार्थयामास । जातः संबन्धः । ततः कमठस्त्रिया वरुणया तत्वरूपे ज्ञाते असहिष्णुतया देवरस्य मरुभूतेः प्रोक्तं- "हे देवर ! मम भर्ता तव भार्यया समं लुब्धोऽस्ति, न | मन्यसे (चेत्) तदा परीक्षां कुरु ।" ततो मरुभूतिः कपटेन ग्रामान्तरं गत्वा आगत्य प्रच्छन्नं वेषान्तरं गुटिकाप्रयोगेण स्वरभेदं च कृत्वा, रात्रौ खगृहद्वारे जाग्रन् सुप्तः सन् सर्वं स्वभ्रातृदुराचारं ददर्श । ततः क्रुद्धः | सन् प्रभाते राजसभायां गत्वा, राज्ञोऽग्रे भ्रातृदुराचारं कथयति स्म । ततो रुष्टेन राज्ञा मयूरबन्धनेन बध्वा विटम्बनां कृत्वा नगरमध्ये भ्रामयित्वा कमठो बहिः निष्कासितः । ततः तापसो भूत्वा, पर्वते तपस्यां कुर्वन् तिष्ठति, नगरमध्ये नायाति । ततो नगरलोकाः तपस्विनं ज्ञात्वा तत्र गत्वा भोजनादिना भक्तिं कुर्वन्ति प्रशंसन्ति च । तदा मरुभूतिरपि अचिन्तयत्-"अहमपि भ्रातृसमीपे गत्वा खापराधं क्षामयामि चरणकमले पतामि।” इति विमृश्य, तत्र गत्वा अधोभूय यावत् पादयोः पतितः तावत् तेन कमटेन कोपात् शिला मस्तके मुक्ता, मृतो मरुभूतिः ॥ इति प्रथमो भवः ॥ १ ॥ ततः कमठो भ्रातृघातकः संमेतशिखरपर्वते कुर्कुटसर्पो जातः । मरुभूतिरपि तत्रैव स्थाने हस्ती जातः । अथ एकदा अरविन्दराजेन संध्यासमये पञ्चवर्णाभ्रपटलस्वरूपं दृष्ट्वा वैराग्येन दीक्षा गृहीता । पश्चात् अरविन्दसाधुः संमेतशिखरं तीर्थयात्रार्थं व्रजन
For Private and Personal Use Only
पार्श्वनाथस्व दश भवाः
॥ १६१ ॥