________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०५
॥१५८॥
इति कालतः ३, कृष्ण इति भावतः ४, इत्यादि विशेषणोपेतमन्यमानवस्तुमाहित्वेन विस्तीर्णा मतिः=मनः- भगवतपर्यायज्ञानं येषां ते विपुलमतयः तेषां। तथा किं कुर्वतां ? । संपूर्णेषु अर्धतृतीयद्वीपेषु द्वयोः समुद्रयोश्च अतुर्विधस्थितानां संज्ञिनां पर्याप्तानां पञ्चेन्द्रियाणां मनोगतभावान् दर्शनाभावात् जानानां । ऋजुमतयस्तु सामान्यत |संघसंपदा एव तेषां अर्धतृतीयाङ्गुलन्यूनमनुष्यक्षेत्रे व्यवस्थितानां संज्ञिनां मनोमात्रग्राहकत्वं, ततो "न पासमाणाणं" इत्युक्तं यच कचित् । श्रीऋषभचरित्रादौ उभयं दृश्यते, तत्र पश्यतामिव पश्यतां साक्षात्करणात् इति व्याख्येयम् । श्रीमहावीरस्य चत्वारि शतानि वादिनां (४००) संपदः । किंविशिष्टानां ? । सदेवमनुजासुरायां सभायां अजेयानां-जेतुं अशक्याणाम् १०॥ श्रीमहावीरस्य सप्तशतानि (७००) अन्तेवासिना-शिष्याणां सिद्धानि सर्वदुःखमहीणानि ११ श्रीमहावीरस्य चतुर्दशशतानि (१४००) आर्याणां सिद्धानि १२॥ श्रीमहावीरस्य अष्ट-1x शतानि (८००) अनुत्तरोपपातिनां शिष्याणां जातानि । किंभूतानां शिष्याणां? । गतिः देवगतिरूपा कल्याणं - येषां ते तेषां पुनःस्थितिः देवायुरूपा कल्याणी उत्कृष्टा येषां, अथवा गतीमाणगमनेऽपि स्थिती जीवितेऽपि कल्याणं येषां “तवनियममुट्टिआणं" कल्याणं इत्यादिवचनात् । अत एव आगमिष्यद्भद्राणां आगामिभवे सेत्स्यमानत्वाद् अभयकुमारादीनामिव १३॥ श्रीमहावीरस्य द्विविधा अन्तकृत् भूमिः, अन्तकृतो-भवान्तकृतो
॥१५८॥ निर्वाणयायिनः तेषां भूमिः कालः एकयुगान्तकृभूमिः । युगानि-कालमानविशेषाः तानि च क्रमवर्तीनि, तत्साधा ये क्रमवर्तिनो गुरुशिष्यमशिष्यादिरूपाः पुरुषाः तेऽपि युगानि तैः प्रमिता अन्तकृभूमिः या सा
For Private and Personal Use Only