________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युगान्तकृभूमिः१, द्वितीया पर्यायान्तकृभूमिः २, पर्याया-तीर्थङ्करस्य केवलित्वकालः तं आश्रित्य अन्तकृत भूमिः, तथा "तचाओ ति" पञ्चमी द्वितीयार्थे । यावत् तृतीय पुरुष एव युगं पुरुषयुग, श्रीवीरादारभ्य तृतीय पुरुषयुगं यावत् साधवः सिद्धाः, श्रीवीरः १, श्रीसुधर्मस्वामी २, जम्बूश्च ३, ततः सिद्धिगतिच्छेदः चतुर्वर्षपर्याये केवलपर्यायापेक्षया भगवति जिने सति अन्तं भवान्तं अकार्षीत्, तत्तीर्थे साधुःन आरात् कश्चित् अपीति केवलोत्पत्तेः चतुर्वर्षेषु सिद्धे गमनारम्भः। अथ श्रीभगवतः सर्वायुर्वर्षसकलनामाहतेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाई अगारवासमझे वसिता साइरेगाई दुवालस वासाइं छउमत्थपरियागं पाउणित्ता देसूणाई तीसं वासाई केवलिपरियागं पाउणित्ता बायालीसं वासाई सामण्णपरियागं पाउणित्ता बावत्तरि वासाइं सबाउयं पालइत्ता खीणे वेयणिजाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविइताए तीहिं वासहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए हस्थिवालस्स रपणो रजुयसभाए एगे अबीए छट्रेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पञ्चूसकालसमयंसि संपलि
For Private and Personal Use Only