________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रन्थाना गते तव सन्तान्प्रोक्तं हे इन्द्र वकीयं त्रुटितं आपने षडशीतिवपाल
*XXXXXXXXX
निर्ग्रन्थानां निर्ग्रन्थीनां च उदित उदिता-रफीतः स्फीतः पूजा-अभ्युत्थाना-हारदानादिभिः सत्कारो-वस्त्रादिभिःनो प्रवर्तते। पदाच अयं भस्मराशिग्रहो जन्मनक्षत्राद् व्यतिक्रान्तो भविष्यति, तदा पुनरपि निग्रन्थानां निर्ग्रन्थीनां च पूजासत्कारो भविष्यति । अत एवं इन्द्रेण तत्समये स्वामी विज्ञप्त:-“हे स्वामिन् । त्वयि मोक्षे गते तव सन्तानस्य वर्षसहस्रदयं यावत् पीडां करिष्यति । ततः क्षणमायुर्वधनेन भस्मयहमुखं विफलय।" ततः स्वामिना प्रोक्तं- हे इन्द्र ! त्वं मत्तीर्थभक्तः एवं वदसि ? परं नैचं भूत भविष्यति भवति चा। यत् कोऽपि तीर्थकरो वा चक्रवा दिवा स्वकीयं त्रुटितं आयुः सन्धातुं समधी भवति । भवितव्यतानुसारेण भस्मकग्रहस्योदयो जातः। पुन: कल्कि-कुनृपे मगदरपुत्रे षडशीतिवर्षायुषि सङ्घस्य उपप्लवं कुर्वति वर्षसहस्रद्वये संपूर्णे जाते, त्वया तस्मिन् हते भस्मकगृहे व्यतिक्रान्ते कल्किनृपे पुत्रस्य धर्मदत्तस्य त्वया स्थापितस्य राज्यात् आरभ्य तीर्थस्य पूजासत्कारो भविष्यति । अथ श्रीभगवति कालं गते किं जातं, तत्राहजं रयणि च णं समणे भगवं महावीरे कालगए जाव सम्बदुक्खप्पहीणे तं रयर्णि च णं कुंथ अणुद्धरी नामं समुप्पन्ना, जाठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य से चक्खुमासं हबमागच्छति जा अठिआ चलमाणा छउमत्थाणं निग्गंथाणं निगंथीण य
For Private and Personal Use Only