________________
Acharya Shri Kailassagarsuri Gyanmandit
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पसूत्रं कल्पलता व्या०५
कुन्थूत्पत्ति | निर्ग्रन्थनिर्ग्रन्थीनामनशनं च
॥१५६॥
XOXOXOXOX******6XOXO
चक्खुफासं हवमागच्छइ ॥ १३२ ॥ जं पासित्ता बहुहिं निग्गंथेहिं निग्गंथीहि य भत्ताई पञ्चक्खायाइं, से किमाहु भंते ! ?, अजप्पभिई संजमे दुराराहे भविस्सइ ॥ १३३ ॥ व्याख्या-"ज रयणिं च णं” यस्यां रात्रौ भगवान् मोक्षं गतः, तस्यां रात्री को भूमौ तिष्ठतीति कुन्थुः प्राणिजातिः, नोर्तुं शक्यते इति अनुद्धरी नाम समुत्पन्ना । “अणु-सूक्ष्म देहं धरतीति अणुधरी” इति चूर्णिः । स्थिता इत्यस्या व्याख्यान-या-अचलमाना सती छद्मस्थानां निर्ग्रन्थानां निर्गन्धीनां च नो-नैव चक्षुःस्पर्श दृष्टिपथं "हवंति" शीघं आगच्छति। या च अस्थिता चलमाना सा निर्ग्रन्थानां निर्ग्रन्थीनां च चक्षुःस्पर्श समायाति, यां अणुधरीं दृष्ट्वा, बहुभिः निर्ग्रन्थैः यहीभिः निर्ग्रन्थीभिश्च भक्तानि प्रत्याख्यातानि-अनशनं कृतमित्यर्थः। अत्र शिष्य आह-"किमाहुः भदन्ता-गुरवः किं कारणं अणुधर्या उत्पत्ती भक्तमत्याख्याने वा ?।” इति शिष्येण पृष्टे गुरुः आह-"अद्यप्रभृति दुराराध्यः संयमो भविष्यति, जीवाकुलत्वात् पृथिव्याः संयमयोग्यक्षेत्राभावात्, पाखण्डिकसङ्कराच ३७) __ अथ श्रीभगवतः चतुर्विधसङ्घसंपदं आह
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामुक्खाओ चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया हत्था ॥१३४॥ समणस्स भगवओ महावीरस्स
al|१५६॥
For Private and Personal Use Only