________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र Kजनप्रमोदः। नन्दिवर्धननृपश्च श्रीभगवनिर्वाणं श्रुत्वा शोकातः सन् , सुदर्शनया भगिन्या संबोध्य, सादरं
भस्मराशिकल्पलता खगृहे आकार्य भोजितः। ततो "भ्रातृद्वितीया पर्व" प्रवृत्तं । पुनः निर्वाणसमये किं जातं ?, तत्राह
| ग्रहोदयः व्या०५
जं रयणि च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे तं रयणिं च णं खुदाए भासरासी नाम महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्षत्तं संकंते ॥ १२९ ॥ जप्पभिई च णं से खुद्दाए भासरासी महग्गहे दोवाससहस्सटिई समणस्स
भगवओ महावीरस्स जम्मनक्खत्तं संकेते तप्पभियं च णं समणाणं निग्गंथाणं निग्गंथीण ___य नो उदिए २ पूआसकारे पवत्तइ ॥ १३० ॥ जया णं से खुदाए जाव जम्मनक्खत्ताओ विइकंते भविस्सइ तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिए २ पूआसक्कारे भविस्सइ ॥१३१॥ व्याख्या-"जं रयणिं च णं समणे" यस्यां रात्री भगवान सर्वदुःखप्रहीणो जातः तस्यां रात्रौ क्षुद्रात्मा x ॥१५५॥ क्रूरखभावो भस्मराशिनामा त्रिंशत्तमो महाग्रहः, द्विवर्षसहस्रस्थितिः एकराशौ एतावन्तं कालमवस्थानात् श्रीभगवतो जन्मनक्षत्रं संक्रान्तः। यदा च जन्मनक्षत्रं संक्रान्तः तदा तस्य फलमिदं-यत्मभृति श्रमणानां ।
Kolko.XOXOXOXO-KOKAK.
For Private and Personal Use Only