________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपशम इत्यपि तस्य नामेत्यर्थः। देवानन्दा नाम सा अमावास्या-रजनी नितिरित्यप्युच्यते । तस्यां अर्चनानि लवे, मुहर्तनानि प्राणे प्राणापाने कचित्तस्य मुक्तेति नाम, सिद्धनानि स्तोके एकादशकरणान्तर्वनिशकुन्यादिस्थिरकरणचतुष्टयमध्ये तृतीये नागनाग्नि करणे अमावास्या उत्तरार्धे हि तन्नागकरणं भवति । सर्वार्थसिद्धनानि मुहूर्त, खातिनक्षत्रे चन्द्रेण सह योगं वर्तमाने “जे से घासाणं चउत्थे मासे' इत्यत आरभ्य सूत्रे सर्वत्र प्रथमा अस्ति । फलितार्थकरणेन परमार्थतोऽन्त्राधिकरणत्वात् सप्तमी लिखिता अस्ति २६ ।। अथ यस्यां रात्री श्रीभगवान् कालगतःतत्र देवदेवीभिः किं कृतं ?, इत्याह-"जं रयणिं च णं" आलापकद्वयं सुगम, पूर्व व्याख्यातं च।। अथ श्रीभगवति मोक्ष गते गौतमस्य किं जातं ?, तत्राहजं रयणि च समणे भगवं महावीरे कालगए जाव सबदक्खप्पहीणे तं रयणि च णं
जिट्ठस्स गोअमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पिज्जबंधणे वुच्छिन्ने, अणते | अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ॥ १२७ ॥
व्याख्या-"जं रपणि च णं" यस्यां रात्रौ भगवान् मोक्षं गतः, तदा ज्येष्ठस्य अन्तेवासिनः शिष्यस्य
For Private and Personal Use Only