________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०५
KOXOXO
॥१५३॥
भगवं महावीरे कालगए जाव सबदुक्खप्पहीणे साणं रयणी हि य देवीहि य
निर्वाणओवयमाणेहिं उप्पयमाणेहि य उप्पिंजलगमाणभृआ कहकहगभूआ आविहुत्था ॥ १२६ ॥ ।
कल्याण व्याख्या-"तस्स णं" तत्र च "जे से त्ति" यस्मिन् अन्तरावासे वर्षाराने वर्षाकालस्य चतुर्थे मासे सप्तमे पक्षे एतावता कार्तिकवदि अमावसीदिवसे या सा चरमा-रजनी दिनापेक्षया पश्चाद्भाविनी रात्रिः, यद्वान अमावस्या रात्रेः पर्यन्तः तस्यां रजन्यां-रात्रौ तत्र भगवान् कालगतः कायस्थितिभवस्थित्योः कालाद् गतः व्यतिक्रान्तः संसारात् समुद्यातः सम्यक् ऊर्ध्व यातः, न सुगतादिवत्, ते हि ढवते| "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥" छिन्नं जात्यादीनां जरामरणबन्धनहेतुभूतं कर्म येन सः, सिद्धः साधितार्थः, बुद्धो-ज्ञः मुक्तो-भवोपग्राहिकर्माशेभ्यः, अन्तकृत् सर्वदुःखाना, परिनिर्वृतः-कर्मकृतसकलसंतापविरहात् । किमुक्तं भवति-सर्वाणि दुःखानि शारीरमानसानि च महीणानि यस्य । युगे हि पञ्च संवत्सराणि भवन्ति । तत्र तृतीयं पश्चमं च अभिवर्धिताख्यं, शेषाणि त्रीणि चन्द्राख्यानि । स च द्वितीयः चन्द्रसंवत्सरः तत्प्रमाणं-त्रीणि-शतानि चतुःपञ्चाशत् ॥१५३॥ अधिकानि अहोरात्राणि द्वादश च द्विषष्टिभागा दिवसस्य दिन ३५४ भा०६३ ततः चन्द्रनानि द्वितीये संवत्सरे, प्रीतिवर्धननाम्नि मासे, नन्दिवर्धने पक्षे, अग्निवेशे दिवसे "उवसमेत्ति” इति शब्दो वाक्यालङ्कारे,
For Private and Personal Use Only