________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्वारिंशद्वर्षारात्राः । “पच्छिमे अंतरावासे वा०"पश्चिमशब्दः पर्यन्तवाची, मङ्गलार्थ च अपश्चिम इत्युक्तं २५ श्रीभगवान् अन्त्य-वर्षावासं उपागतः।
अथ भगवतो निर्वाणकल्याणकं प्राहतस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिअबहुले, तस्स णं कत्तियवहलस्स पन्नरसीपक्खेणं जा सा चरमा रयणी, तं रयणिं च णं समणे भगवं महावीरे कालगए विइकंते समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिबुडे सबदुक्खप्पहीणे, चंदे नाम से दुच्चे संवच्छरे, पीइबद्धणे मासे, नंदिवद्धणे पक्ने, अग्गिवेसे नाम से दिवसे, उवसमिति पवुच्चइ, देवाणंदा नाम सा रयणी, निरतित्ति पवुच्चइ, अच्चे लवे मुहुत्ते पाणू थोवे सिद्धे नागे करणे सवठ्ठसिद्धे मुहुत्ते साइणा नक्खत्तेणं जोगमुवागएणं कालगए विइकंते जाव सबदुक्खप्पहीणे ॥ १२४ ॥ ज रयणिं च णं समणे भगवं महावीरे कालगए जाव सबदुक्खप्पहीणे साणं रयणी बहहिं देवेहि य देवीहि य ओत्रयमाणेहि य उप्पयमाणेहि य उनोविया आविहुत्था ॥ १२५ ॥ जं स्यणिं च णं समणे
For Private and Personal Use Only