________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०५
ox-xox-
॥१५२॥
गिहं नगरं नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागए ३०, छ मिहिलाए ३६ दो भद्दिआए ३८ एगं आलंभियाए ३९ एगं सावत्थीए ४० एग पणिअभू- *चतुर्मासीमीए ४१ एगं पावाए मज्झिमाए हत्थिवालस्स रणो रजुगसभाए अपच्छिमं अंतरावासं
संख्या वासावासं उवागए ४२ ॥ १२२ ॥ तत्थ णं जे से पावाए मज्झिमाए हस्थिवालस्स रणो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ १२३ ॥ व्याख्या-"तेणं कालेणं" तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरोऽस्थिग्रामस्य निश्रया प्रथम अन्तरावासं वर्षारात्रं “वासावासंति" वर्षासु उपवसनं उपागतः। अन्तरावास इति वर्षा रात्रस्य आख्या, यदुक्तं-"अंतरघण सामलो भयवं," वर्षाराजघनश्यामल इत्यर्थः १, चम्पा च पृष्ठिचम्पा च निश्रया अबलम्ब्य त्रयो वर्षा रात्राः । एवं वैशाली वाणिज्यग्रामं च निश्रया द्वादश १६॥ नालन्दाबाहिरिकाः राजगृहात् उत्तरस्यां शाखापुरविशेषः। तत्र चतुर्दश ३०। षट् मिथिलायां ३६॥ द्वौ भद्रिकापुर्या ३८। एक आलंभिकायां ३९॥ एका श्रावस्त्यां ४०। एकः प्रणितभूमौ वज्रभूमाख्ये अनार्यदेशे ४१॥ एकः पापायां-मध्यमायां हस्ति-16॥१५२।। पालस्य राज्ञो रिजुका-लेखकाः तेषां सभा अपरिभुज्यमाना करणशाला-जीर्णशुल्कशाला तस्यां पाक किल तस्या अपापेति नाम । देवस्तु पापेत्युक्तं कथं ? श्रीभगवतः तत्र निवृतत्वात् छद्मस्थत्वे जिनत्वे च द्विच
भाषवं वैशाली वाला पट मिधिलादेश ४१॥ एका कशाला तस्यांवच द्विच
oX
गृहात उत्तरत्या वर्षा रात्राः वर्षाराजघनश्यामलागतः।
ax
For Private and Personal Use Only