________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
axsXXXXXXXXXX
सोमिलो ब्राह्मणः तेन यज्ञार्थ एकादशद्विजोत्तमा आहताः सन्ति, ते किंनामानः कियत्परिवाराश्च ?, तदाहइन्द्रभूतिः १ अग्निभूतिः २ वायुभूतिः ३ व्यक्तः ४ सुधर्मा ५ मण्डितः ६ मौर्यपुत्रः ७ अकम्पितः ८ अचलभ्राता ९ मेतार्यः १. प्रभासश्चेति ११ पश्चानां पञ्चशतपरिवारः, द्वयोः प्रत्येकं सार्धत्रिशतपरिवारः, द्वयोयुगलयोः चतुर्णामित्यर्थः । प्रत्येकं त्रिशतपरिवारः, एवं सर्वेषां परिवारमीलनैः चतुश्चत्वारिंशत् शतानि ब्राह्मणानां एतेभ्योऽपि अन्येऽपि वाडवाः व्याकरणछन्दस्तकज्योतिःप्रमुखशास्त्रविदो मिलिताः सन्ति, तन्नामानि यथाउपाध्याय १, शङ्कर २, ईश्वर ३, महेश्वर ४, धनेश्वर ५, सोमेश्वर ६, जानी ७, गङ्गाधर ८, गदाधर ९, विद्याधर १०, महीधर ११, धरणीधर १२, भूधर १३, श्रीधर १४, दामोदर १५, दवे १६, महादेव १७, शिवदेव १८, रामदेव १९, वामदेव २०, कामदेव २१, सहदेव २२, नरदेव २३, वासदेव २४, श्रीदेव २५, त्रिवाडी २६, विश्वपति २७, उमापति २८, प्रजापति २१, विद्यापति ३०, लीलापति ३१, गणपतिः ३२, भूपति ३३, महीपति ३४, लक्ष्मीपति ३५, देवपति ३६, गङ्गापति ३७, पण्डित ३८, जनार्दन ३९, गोवर्धन ४०, विष्णु ४१, कृष्ण ४२, मुकुन्द ४३, गोविन्द ४४, माधव ४५, केशब ४६, पुरुषोत्तम ४७, नरोत्तम ४८, जोसी ४९, त्रिवाडी ५०, हरिशर्म ५१, महाशर्म ५२, अग्निशर्म ५३, नागशर्म २४, देवशर्म ५५, यज्ञशर्म ५६, नरहर ५७, हरिहर ५८, नारायण ५९, नीलकण्ठ ६०, वैकुण्ठ ६१, श्रीकुण्ठ ६२, खयंभू ६३, ब्रह्मभू ६४, प्रमुखाः सर्वेऽपि मिलित्वा, यज्ञकर्माणि कुर्वन्ति, तस्मिन् समये यज्ञपाटकस्य एकस्मिन् देशे श्रीवीरः समवस्तो देवैः समव
For Private and Personal Use Only