________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इन्द्राद्याः सुखसमाधिपृच्छार्थ समागताः ॥१०॥ ततः श्रीभगवान् वैशाल्यां नगर्या एकादशचतुर्मासी स्थितः । सुसमारग्रामे चमरोल्पातो जातः । इतश्च भगवता कौशाम्यां नगर्या पौषवदि १ दिने अभिग्रहो गृहीतो द्रव्यतः कुल्माषान् शूर्पकोणकस्थितान १, क्षेत्रतो देहिल्यां एक पादं मध्ये कृत्वा एकं पाद आरतः। कृत्वा २, कालतो मध्याहे ३, भावतो राजसुता दासीत्वं प्राप्ता पादयोः निगडिता मस्तके मुण्डिता अष्टम-1 भक्तिका, सापि रुदन्ती दास्यति, तदा भिक्षा ग्राह्या पारणं च कर्तव्यं, इत्येवं अभिग्रहं लात्वा, सर्वत्र भ्रमति स्म । इतश्च चम्पापुरी नगरी दधिवाहनो राजा धारिणी भार्या, तस्याः पुत्री वसुमती, द्वितीयनाम चन्दनबाला इति । तत्समये कौशाम्बीनगरी, तत्र शतानीको राजा, तेन शतानीकेन परस्परं विरोधभावात् , चम्पानगरी भग्ना, सेनाचरैः यथेच्छं लुण्टिता च निःस्वामितया। एवं सति केनचित्पदातिना मातृयुता चन्दना धृता आमीता च, कौशाम्न्यां गत्वा गेहिनीं करोमीति श्रवणात् मार्गे धारिणी मृता, पश्चात् त्वं मम भगिनी' इति आश्वास्य चन्दनवाला जीवन्नी स्थापिता, स्वगृहे च आनीता, परं पन्या हकित:-'किं अन्यां इमां करिष्यसि ।' ततः तत् भयात् तेन पदातिना चन्दना चतुष्पथे विक्रेतुं मण्डिता । तदा सुरूपत्वेन वेश्याभिग्रहीतुं वाञ्छिता । तदा चन्दनया ताः पृष्टाः-'युष्माकं क आचारः तदा ताः प्रोचुः-'अस्माकं गृहे मृष्टान्नपानाहारो भुज्यते, उत्तमप्रधानबहुमूल्यवस्त्राणि परिधीयन्ते, मनोमान्यः पुरुषः सेव्यते' परं चन्दनायाः स आचारो न रुचितः। ततस्ताभिः बलात्कारे क्रियमाणे शासनदेवतया कासांचित् नासिका छिन्ना, कासांचित् कौँ छिन्नौ । ततः
For Private and Personal Use Only