________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भगव
कल्पसूत्र कल्पलता व्या०५
कृतामिग्रहः
॥१४३॥
ददामि।” तथापि अक्षुब्धं दृष्ट्वा, पुनः देवाङ्गनानाट्यगीतगानतानमानहावभावविभ्रमलीलाविलासादिभिः उपसर्गितः, परं श्रीभगवान् न कुत्रापि रोममात्रमपि क्षुब्धः २०, ततः स्वामिनो वालुकाख्यग्राम[मे] गच्छतोडन्तराले पश्चशतचौरा विकुर्विता मातुल इति चटुनादादिना बिम्बितः । ततः सुभूमग्रामे स्वामिरूपं आवृत्य, स्त्रीणां प्रार्थनाञ्जलीः करोति म्म, काणाक्षि च दर्शयति स्म, पिशाचरूपं विकुळ ख्यादीन् भापयति स्म। पुनः * हस्तिशीर्षग्रामे स्त्रीदर्शने त्वचं अपकृष्य विकृति लिङ्गं करोति स्म। ततः कुटनोपसर्गो जातः । स्वामिनापि
चिन्तितं-"एष बाद उट्टाहकारकोऽनेषणां च करोति, ततो ग्रामे प्रवेशो न युक्तो मम" इति ग्रामात् बहिरेव तिष्ठति श्रीभगवान, तथापि कुशिष्यरूपं विकुऱ्या खात्रं पातयति, जनै मार्यमाणो वक्ति-"नाऽहं जाने, गुरुणा प्रेषितः।" ततो मोसलिग्रामे गृहान्तराणि विलोकयति । जनैः पृष्टः प्राह-"ममाचार्यों रात्री खान खनिष्यति" इत्यादिकान् उपसर्गान् षण्मासी यावत् अकरोत् सङ्गमः, तसो विषण्णः सन् खर्गमगात् । यावन्तं कालं सङ्गमेन उपसर्गाः कृताः, तावन्तं कालं सौधर्मवासिनः सुरा निरानन्दा निरुत्साहा उद्विनाः सन्तः स्थिताः। इन्द्रोऽपि मुक्तनेपथ्याङ्गरागोऽत्यन्तदुःखितः सङ्गीतकादिसुखविमुम्बः सन् स्थितः । ततः सङ्गमं आगच्छन्तं दृष्ट्रा, कोपात् परामुखीभूप वामपादेन हत्वा स्वर्गात निष्कासितोऽयमहिषीयुतोऽन्यपरिवारवर्जितः मेरुचूलायां गत्वा स्थितः । तस्य सागरोपमायुः अस्ति, साम्प्रतं च तत्र वर्तते ॥ इति संगमोपसर्गाः । ततो बजग्रामे गोकुले वत्सपाल्या-स्थविरया परमानेन पण्मासिकतपःपारणे प्रतिलाभितो, वसुधारावर्षणं जातं,
XXXXXXXXXXXXX
॥१४॥
For Private and Personal Use Only