________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०५
॥१३५॥
अथवा श्रान्तो भवभ्रमणात् । प्रस्वान्तः प्रकृष्टचित्तत्वात् । उपशान्तो निवृत्तः पापेभ्यः प्रशमप्रकर्षाय,
वीरस्य एकार्थ पदत्रयमिति । अत एव पुनः कीदृशः। परिनिर्वृतः सकलसन्तापवर्जितः। पुनः कीदृशः१। साधुत्वअनाश्रवो-हिंसादिसप्तदशावनिवृत्तः। पुनः कीदृशः । अमम:-आभिष्वद्भिकममेति शब्दरहितः। पुनः वर्णनं कीदृशः । अकिञ्चनो निद्रव्यः । पुनः कीदृशः?। छिन्नग्रन्यो-मुक्तहिरण्यादिग्रन्थः । कचित् “छिन्नसोपत्ति"| पाठा, तत्र छिन्नशोक छिन्नस्त्रोतो चा, छिन्नसंसारप्रवाह इत्यर्थः । पुनः कीदृशः। “निरुपलेपो" द्रव्यभाव|मलरहितः, तत्र द्रव्यतो देहमला, भावतो मिथ्यात्वादिमलः, ताभ्यां रहितनिरुपलेपत्वमेवोपमानैराह-पुनः कीदृशः । कांस्यपात्रीव मुक्तं-त्यक्तं तोयमिव तोयं-बन्धहेतुत्वात् स्नेहो येन सः। पुनः कीदृशः । शङ्ख इव निरञ्जनः, रञ्जनं रङ्गणं या रागाद्युपरञ्जनं तस्मान्निर्गतः। पुनः कीदृशः। 'जीव इच' अप्रतिहतगतिः-सर्वत्र *
औचित्येन अस्खलितविहारात् । संयमे वा अप्रतिहतवृत्तिः । पुनः कीदृशः। गगनमिव निरालम्पनो देशग्रामकुलादिनिश्रारहितत्वात् । पुनः कीदृशः । वायुरिव अप्रतिबद्धः, क्षेत्रादौ प्रतिवन्धाभावेन औचित्येन सततविहारित्वात् । पुनः कीदृशः ?। शारदसलिलमिव शुद्भहृदयः, कालुष्याभावात् । पुनः कीदृशः ?। पुष्कर-पद्मं तस्य पत्रमिव निरुपलेपः, पङ्कजलकल्पस्वजनविषयलेहरहितत्वात् । पुनः कीदृशः ? । कूर्म|
॥१३५॥ इ-कच्छप इव गुप्तेन्द्रियः, स हि कदाचित् ग्रीवापादचतुष्टयरूपाङ्गपश्चकेन गुप्सः स्यात्, एवं भगवानपि इन्द्रियपञ्चकेन । पुनः कीदृशः । खड्डो गण्डकाख्यो जीवः तस्य विषाणं-शृङ्गं एकमेव स्यात् तद्बदेको
For Private and Personal Use Only